Skip to main content

Sloka 36

Text 36

Verš

Texto

tato rājñābhyanujñātaḥ
kṛṣṇayā saha-bandhubhiḥ
yayau dvāravatīṁ brahman
sārjuno yadubhir vṛtaḥ
tato rājñābhyanujñātaḥ
kṛṣṇayā saha-bandhubhiḥ
yayau dvāravatīṁ brahman
sārjuno yadubhir vṛtaḥ

Synonyma

Palabra por palabra

tataḥ — potom; rājñā — od krále; abhyanujñātaḥ — se svolením; kṛṣṇayā — také od Draupadī; saha — společně s; bandhubhiḥ — dalšími příbuznými; yayau — odešel do; dvāravatīm — Dvārakā-dhāmu; brahman — ó brāhmaṇové; sa-arjunaḥ — společně s Arjunou; yadubhiḥ — se členy yaduovské dynastie; vṛtaḥ — obklopený.

tataḥ — después; rājñā — por el rey; abhyanujñātaḥ — recibiendo el permiso; kṛṣṇayā — así como también por Draupadī; saha — junto con; bandhubhiḥ — otros parientes; yayau — fue a; dvāravatīm — Dvārakā-dhāma; brahman — ¡oh, brāhmaṇas!; sa-arjunaḥ — junto con Arjuna; yadubhiḥ — por los miembros de la dinastía Yadu; vṛtaḥ — rodeado.

Překlad

Traducción

Ó Śaunako, poté Pán dal Své sbohem králi Yudhiṣṭhirovi, Draupadī a dalším příbuzným, a vydal se do města Dvāraky, doprovázen Arjunou a ostatními členy yaduovské dynastie.

¡Oh, Śaunaka!, después, el Señor, habiéndose despedido del rey Yudhiṣṭhira, Draupadī y otros parientes, partió para la ciudad de Dvārakā, acompañado por Arjuna y otros miembros de la dinastía Yadu.

Význam

Significado

Takto končí Bhaktivedantovy výklady ke dvanácté kapitole prvního zpěvu Śrīmad-Bhāgavatamu, nazvané “Narození krále Parīkṣita”.

Thus end the Bhaktivedanta purports of the First Canto, Twelfth Chapter, of the Śrīmad-Bhāgavatam, entitled “Birth of Emperor Parīkṣit.”