Skip to main content

Sloka 31

Text 31

Verš

Text

sa rāja-putro vavṛdhe
āśu śukla ivoḍupaḥ
āpūryamāṇaḥ pitṛbhiḥ
kāṣṭhābhir iva so ’nvaham
sa rāja-putro vavṛdhe
āśu śukla ivoḍupaḥ
āpūryamāṇaḥ pitṛbhiḥ
kāṣṭhābhir iva so ’nvaham

Synonyma

Synonyms

saḥ — ten; rāja-putraḥ — královský syn; vavṛdhe — vyrostl; āśu — velice brzy; śukle — dorůstající měsíc; iva — jako; uḍupaḥ — měsíc; āpūryamāṇaḥ — bujně; pitṛbhiḥ — pod opatrovateli; kāṣṭhābhiḥ — úplný vývin; iva — jako; saḥ — on; anvaham — den za dnem.

saḥ — that; rāja-putraḥ — the royal prince; vavṛdhe — grew up; āśu — very soon; śukle — waxing moon; iva — like; uḍupaḥ — the moon; āpūryamāṇaḥ — luxuriantly; pitṛbhiḥ — by the parental guardians; kāṣṭhābhiḥ — plenary development; iva — like; saḥ — he; anvaham — day after day.

Překlad

Translation

Stejně jako měsíc po novu narůstá každým dnem, tak královský syn (Parīkṣit) velice brzy vyrostl za péče a plné ochrany svých předků.

As the moon, in its waxing fortnight, develops day after day, so the royal prince [Parīkṣit] very soon developed luxuriantly under the care and full facilities of his guardian grandfathers.