Skip to main content

Sloka 18

Text 18

Verš

Texto

uddhavaḥ sātyakiś caiva
vyajane paramādbhute
vikīryamāṇaḥ kusumai
reje madhu-patiḥ pathi
uddhavaḥ sātyakiś caiva
vyajane paramādbhute
vikīryamāṇaḥ kusumai
reje madhu-patiḥ pathi

Synonyma

Palabra por palabra

uddhavaḥ — Kṛṣṇův bratranec; sātyakiḥ — Jeho vozataj; ca — a; eva — jistě; vyajane — ovívali; parama-adbhute — ozdobný; vikīryamāṇaḥ — posazený na rozházených; kusumaiḥ — na květinách kolem; reje — velel; madhu-patiḥ — pán Madhua; pathi — na cestě.

uddhavaḥ — un primo hermano de Kṛṣṇa; sātyakiḥ — Su conductor; ca — y; eva — ciertamente; vyajane — abanicando; parama-adbhute — decorativo; vikīryamāṇaḥ — sentado sobre esparcidas; kusumaiḥ — flores por todas partes; reje — dirigió; madhu-patiḥ — el amo de Madhu (Kṛṣṇa); pathi — en el camino.

Překlad

Traducción

Uddhava a Sātyaki začali Pána ovívat ozdobenými vějíři a Pán jako vládce Madhua, usazený na poházených květech, jim cestou velel.

Uddhava y Sātyaki comenzaron a abanicar al Señor con abanicos decorados, y el Señor, como el amo de Madhu y sentado sobre flores esparcidas, los dirigió a lo largo del camino.