Skip to main content

Text 265

Text 265

Verš

Texto

sarva-dharmān parityajya
mām ekaṁ śaranaṁ vraja
ahaṁ tvāṁ sarva-pāpebhyo
mokṣayiṣyāmi mā śucaḥ
sarva-dharmān parityajya
mām ekaṁ śaranaṁ vraja
ahaṁ tvāṁ sarva-pāpebhyo
mokṣayiṣyāmi mā śucaḥ

Synonyma

Palabra por palabra

sarva-dharmān — veškerých předepsaných povinností; parityajya — zříkající se; mām ekam — pouze ke Mně; śaraṇam — jako útočišti; vraja — jdi; aham — Já; tvām — tebe; sarva-pāpebhyaḥ — od všech následků hříšného života; mokṣayiṣyāmi — osvobodím; — ne; śucaḥ — měj strach.

sarva-dharmān — todo tipo de deberes prescritos; parityajya — abandonando; mām ekam — a Mí solamente; śaraṇam — como refugio; vraja — ve; aham — Yo; tvām — a ti; sarva-pāpebhyaḥ — de todas las reacciones de la vida pecaminosa; mokṣayiṣyāmi — daré liberación; — no; śucaḥ — te preocupes.

Překlad

Traducción

„Zanech všech druhů náboženství a jen se Mi odevzdej. Já tě zbavím všech reakcí za hříšné jednání. Neboj se.“

«“Abandona toda clase de religión y sencillamente entrégate a Mí. Yo te liberaré de toda reacción pecaminosa. No temas.”