Skip to main content

Text 74

Text 74

Verš

Text

vadanti tat tattva-vidas
tattvaṁ yaj jñānam advayam
brahmeti paramātmeti
bhagavān iti śabdyate
vadanti tat tattva-vidas
tattvaṁ yaj jñānam advayam
brahmeti paramātmeti
bhagavān iti śabdyate

Synonyma

Synonyms

vadanti — říkají; tat — že; tattva-vidaḥ — učené duše; tattvam — Absolutní Pravda; yat — jež; jñānam — poznání; advayam — nedvojné; brahma — Brahman; iti — tak; paramātmā — Paramātmā; iti — tak; bhagavān — Bhagavān; iti — tak; śabdyate — je známá.

vadanti — they say; tat — that; tattva-vidaḥ — learned souls; tattvam — the Absolute Truth; yat — which; jñānam — knowledge; advayam — nondual; brahma — Brahman; iti — thus; paramātmā — Paramātmā; iti — thus; bhagavān — Bhagavān; iti — thus; śabdyate — is known.

Překlad

Translation

„  ,Učení transcendentalisté, kteří znají Absolutní Pravdu, říkají, že se jedná o nedvojné poznání, které se nazývá neosobní Brahman, lokalizovaná Paramātmā a Osobnost Božství.̀  “

“ ‘Learned transcendentalists who know the Absolute Truth say that it is nondual knowledge and is called impersonal Brahman, localized Paramātmā and the Personality of Godhead.’

Význam

Purport

Toto je citát ze Śrīmad-Bhāgavatamu (1.2.11). Vysvětlení se nachází v Ādi-līle 2.11.

This is a quotation from Śrīmad-Bhāgavatam (1.2.11). For an explanation, see Ādi-līlā 2.11.