Skip to main content

Text 318

Text 318

Verš

Text

kṛṣṇa-tulya bhāgavata — vibhu, sarvāśraya
prati-śloke prati-akṣare nānā artha kaya
kṛṣṇa-tulya bhāgavata — vibhu, sarvāśraya
prati-śloke prati-akṣare nānā artha kaya

Synonyma

Synonyms

kṛṣṇa-tulya bhāgavataŚrīmad-Bhāgavatam se od Kṛṣṇy neliší; vibhu — nejvyšší; sarva-āśraya — původ všeho nebo to, co vše ovládá; prati-śloke — v každém verši; prati-akṣare — v každé slabice; nānā artha kaya — jsou různé významy.

kṛṣṇa-tulya bhāgavataŚrīmad-Bhāgavatam is identical with Kṛṣṇa; vibhu — the supreme; sarva-āśraya — the origin of everything, or that which controls everything; prati-śloke — in every verse; prati-akṣare — in every syllable; nānā artha kaya — there are varieties of imports.

Překlad

Translation

„Śrīmad-Bhāgavatam je stejně vznešený jako Kṛṣṇa, Nejvyšší Pán, a je útočištěm všeho. Každý verš a každá slabika Śrīmad-Bhāgavatamu obsahují různé významy.“

“Śrīmad-Bhāgavatam is as great as Kṛṣṇa, the Supreme Lord and shelter of everything. In each and every verse of Śrīmad-Bhāgavatam and in each and every syllable, there are various meanings.