Skip to main content

Text 267

Text 267

Verš

Texto

ādyo ’vatāraḥ puruṣaḥ parasya
kālaḥ svabhāvaḥ sad-asan manaś ca
dravyaṁ vikāro guṇa indriyāṇi
virāṭ svarāṭ sthāsnu cariṣṇu bhūmnaḥ
ādyo ’vatāraḥ puruṣaḥ parasya
kālaḥ svabhāvaḥ sad-asan manaś ca
dravyaṁ vikāro guṇa indriyāṇi
virāṭ svarāṭ sthāsnu cariṣṇu bhūmnaḥ

Synonyma

Palabra por palabra

ādyaḥ avatāraḥ — původní inkarnace; puruṣaḥ — Kāraṇābdhiśāyī Viṣṇu; parasya — Nejvyššího Pána; kālaḥ — čas; svabhāvaḥ — prostor; sat-asat — příčina a následek; manaḥ ca — a také mysl; dravyam — pět prvků; vikāraḥ — přeměna falešného ega; guṇaḥ — kvalit přírody; indriyāṇi — smyslů; virāṭ — vesmírné podoby; svarāṭ — Garbhodakaśāyī Viṣṇu; sthāsnu — nehybné; cariṣṇu — pohyblivé; bhūmnaḥ — Nejvyšší Osobnosti Božství.

ādyaḥ avatāraḥ — la encarnación original; puruṣaḥ — el Kāraṇābdhiśāyī Viṣṇu; parasya — del Señor Supremo; kālaḥ — el tiempo; svabhāvaḥ — el espacio; sat-asat — la causa y el efecto; manaḥ ca — así como la mente; dravyam — los cinco elementos; vikāraḥ — la transformación o el ego falso; guṇaḥ — las modalidades de la naturaleza; indriyāṇi — los sentidos; virāṭ — la forma universal; svarāṭ — Garbhodakaśāyī Viṣṇu; sthāsnu — inmóviles; cariṣṇu — móviles; bhūmnaḥ — de la Suprema Personalidad de Dios.

Překlad

Traducción

„  ,Kāraṇābdhiśāyī Viṣṇu (Mahā-Viṣṇu) je první inkarnací Nejvyššího Pána a je vládcem věčného času, prostoru, příčiny a následku, mysli, prvků, hmotného ega, kvalit přírody, smyslů, vesmírné podoby Pána, Garbhodakaśāyī Viṣṇua a úhrnu všech živých bytostí, jak pohyblivých, tak nehybných.̀  “

«“Karaṇābdhiśāyī Viṣṇu [Mahā-Viṣṇu] es la primera encarnación del Señor Supremo, y es el amo del tiempo eterno, el espacio, la causa y los efectos, la mente, los elementos, el ego material, las modalidades de la naturaleza, los sentidos, la forma universal del Señor, Garbhodakaśāyī Viṣṇu, y, el conjunto total de todos los seres vivos, tanto móviles como inmóviles.”

Význam

Significado

Tento citát je ze Śrīmad-Bhāgavatamu (2.6.42). Vysvětlení se nachází v 83. verši páté kapitoly Ādi-līly.

Esta cita pertenece al Śrīmad-Bhāgavatam (2.6.42). Véase la explicación en Ādi-līlā, Capítulo Quinto, Verso 83.