Skip to main content

Text 267

Text 267

Verš

Text

ādyo ’vatāraḥ puruṣaḥ parasya
kālaḥ svabhāvaḥ sad-asan manaś ca
dravyaṁ vikāro guṇa indriyāṇi
virāṭ svarāṭ sthāsnu cariṣṇu bhūmnaḥ
ādyo ’vatāraḥ puruṣaḥ parasya
kālaḥ svabhāvaḥ sad-asan manaś ca
dravyaṁ vikāro guṇa indriyāṇi
virāṭ svarāṭ sthāsnu cariṣṇu bhūmnaḥ

Synonyma

Synonyms

ādyaḥ avatāraḥ — původní inkarnace; puruṣaḥ — Kāraṇābdhiśāyī Viṣṇu; parasya — Nejvyššího Pána; kālaḥ — čas; svabhāvaḥ — prostor; sat-asat — příčina a následek; manaḥ ca — a také mysl; dravyam — pět prvků; vikāraḥ — přeměna falešného ega; guṇaḥ — kvalit přírody; indriyāṇi — smyslů; virāṭ — vesmírné podoby; svarāṭ — Garbhodakaśāyī Viṣṇu; sthāsnu — nehybné; cariṣṇu — pohyblivé; bhūmnaḥ — Nejvyšší Osobnosti Božství.

ādyaḥ avatāraḥ — the original incarnation; puruṣaḥ — Kāraṇābdhiśāyī Viṣṇu; parasya — of the Supreme Lord; kālaḥ — time; svabhāvaḥ — space; sat-asat — cause and effect; manaḥ ca — as well as the mind; dravyam — the five elements; vikāraḥ — transformation or the false ego; guṇaḥ — modes of nature; indriyāṇi — senses; virāṭ — the universal form; svarāṭ — Garbhodakaśāyī Viṣṇu; sthāsnu — immovable; cariṣṇu — movable; bhūmnaḥ — of the Supreme Personality of Godhead.

Překlad

Translation

„  ,Kāraṇābdhiśāyī Viṣṇu (Mahā-Viṣṇu) je první inkarnací Nejvyššího Pána a je vládcem věčného času, prostoru, příčiny a následku, mysli, prvků, hmotného ega, kvalit přírody, smyslů, vesmírné podoby Pána, Garbhodakaśāyī Viṣṇua a úhrnu všech živých bytostí, jak pohyblivých, tak nehybných.̀  “

“ ‘Kāraṇābdhiśāyī Viṣṇu [Mahā-Viṣṇu] is the first incarnation of the Supreme Lord, and He is the master of eternal time, space, cause and effects, the mind, the elements, the material ego, the modes of nature, the senses, the universal form of the Lord, Garbhodakaśāyī Viṣṇu and the sum total of all living beings, both moving and nonmoving.’

Význam

Purport

Tento citát je ze Śrīmad-Bhāgavatamu (2.6.42). Vysvětlení se nachází v 83. verši páté kapitoly Ādi-līly.

This is a quotation from Śrīmad-Bhāgavatam (2.6.42). For an explanation, refer to Ādi-līlā, chapter five, verse 83.