Skip to main content

Text 188

Text 188

Verš

Texto

vaibhava-prakāśe āra prābhava-vilāse
eka-i mūrtye baladeva bhāva-bhede bhāse
vaibhava-prakāśe āra prābhava-vilāse
eka-i mūrtye baladeva bhāva-bhede bhāse

Synonyma

Palabra por palabra

vaibhava-prakāśe — v projevu vaibhava; āra — a; prābhava-vilāse — v podobě pro zábavy prābhava; eka-i mūrtye — v jedné podobě; baladeva — Pán Baladeva; bhāva-bhede — podle různých emocí; bhāse — existuje.

vaibhava-prakāśe — en manifestación vaibhava; āra — y; prābhava-vilāse — en la forma prābhava para pasatiempos; eka-i mūrtye — en una forma; baladeva — el Señor Baladeva; bhāva-bhede — conforme a distintas emociones; bhāse — existe.

Překlad

Traducción

„Śrī Balarāma je Kṛṣṇovým projevem vaibhava-prakāśa. Projevuje se také v původní čtveřici expanzí Vāsudevy, Saṅkarṣaṇa, Pradyumny a Aniruddhy. To vše jsou expanze prābhava-vilāsa s různými emocemi.“

«Śrī Balarāma es una manifestación vaibhava-prakāśa de Kṛṣṇa. Él Se manifiesta también en el grupo original de cuatro expansiones de Vāsudeva, Saṅkarṣaṇa, Pradyumna y Aniruddha, que son expansiones prābhava-vilāsa con emociones distintas.