Skip to main content

Text 167

Text 167

Verš

Texto

‘prābhava-vaibhava’-rūpe dvividha prakāśe
eka-vapu bahu rūpa yaiche haila rāse
‘prābhava-vaibhava’-rūpe dvividha prakāśe
eka-vapu bahu rūpa yaiche haila rāse

Synonyma

Palabra por palabra

prābhavaprābhava; vaibhavavaibhava; rūpe — v podobách; dvi-vidha prakāśe — dvojí projevení; eka-vapu — stejná původní podoba; bahu rūpa — expanduje se v neomezeném počtu; yaiche — jako; haila — to bylo; rāse — při tanci rāsa s gopīmi.

prābhavaprābhava; vaibhavavaibhava; rūpe — en formas; dvi-vidha prakāśe — dos clases de manifestaciones; eka-vapu — la misma forma original; bahu rūpa — expandida en ilimitadas formas; yaiche — como; haila — era; rāse — mientras bailaba en la danza rāsa con las gopīs.

Překlad

Traducción

„Ve své původní podobě se Kṛṣṇa projevuje ve dvou rysech – prābhava a vaibhava. Expanduje svoji původní podobu na mnoho stejných, jako to udělal při tanci rāsa-līlā.“

«En Su forma original, Kṛṣṇa Se manifiesta en dos aspectos: prābhava y vaibhava. Él expande Su forma original, que es una, en muchas, como hizo durante la danza rāsa-līlā.