Skip to main content

Text 38

Texto 38

Verš

Texto

vāmas tāmarasākṣasya
bhuja-daṇḍaḥ sa pātu vaḥ
krīḍā-kandukatāṁ yena
nīto govardhano giriḥ
vāmas tāmarasākṣasya
bhuja-daṇḍaḥ sa pātu vaḥ
krīḍā-kandukatāṁ yena
nīto govardhano giriḥ

Synonyma

Palabra por palabra

vāmaḥ — levá; tāmarasa-akṣasya — Kṛṣṇy, který má oči jako okvětní lístky lotosu; bhuja-daṇḍaḥ — paže; saḥ — tato; pātu — nechť chrání; vaḥ — vás všechny; krīḍā-kandukatām — jako hračku; yena — kterou; nītaḥ — dosažený; govardhanaḥ — jménem Góvardhan; giriḥ — kopec.

vāmaḥ — el izquierdo; tāmarasa-akṣasya — de Kṛṣṇa, que tiene ojos como pétalos de loto; bhuja-daṇḍaḥ — brazo; saḥ — ese; pātu — que él proteja; vaḥ — a todos vosotros; krīḍā-kandukatām — que es como un juguete; yena — con el cual; nītaḥ — alcanzó; govardhanaḥ — llamada Govardhana; giriḥ — la colina.

Překlad

Traducción

Śrī Caitanya Mahāprabhu řekl: „  ,Nechť vás vždy ochraňuje levá paže Śrī Kṛṣṇy, jehož oči připomínají okvětní lístky lotosu. Touto levou paží zvedl kopec Góvardhan, jako kdyby to byla hračka.̀  “

Śrī Caitanya Mahāprabhu dijo: «“Que el brazo izquierdo de Śrī Kṛṣṇa, cuyos ojos son como los pétalos de una flor de loto, os proteja siempre. Él, con Su brazo izquierdo, levantó la colina Govardhana como si fuese un juguete”».

Význam

Significado

Tento verš se nachází v Bhakti-rasāmṛta-sindhu (2.1.62).

Este verso se encuentra en el Bhakti-rasāmṛta-sindhu (2.1.62).