Skip to main content

Text 99

Text 99

Verš

Text

prasāda bhojana kari’ tathāya rahilā
prātaḥ-kāle cali’ prabhu ‘bhuvaneśvara’ āilā
prasāda bhojana kari’ tathāya rahilā
prātaḥ-kāle cali’ prabhu ‘bhuvaneśvara’ āilā

Synonyma

Synonyms

prasāda bhojana kari' — po přijetí prasādam; tathāya rahilā — zůstal tam; prātaḥ-kāle — časně ráno; cali' — jdoucí; prabhu — Śrī Caitanya Mahāprabhu; bhuvaneśvara āilā — došel do Bhuvanéšvaru.

prasāda bhojana kari’ — after taking the prasādam; tathāya rahilā — He stayed there; prātaḥ-kāle — early in the morning; cali’ — walking; prabhu — Śrī Caitanya Mahāprabhu; bhuvaneśvara āilā — reached the place known as Bhuvaneśvara.

Překlad

Translation

Śrī Caitanya Mahāprabhu přijal prasādam a zůstal tam přes noc. Časně ráno se vydal na cestu, až došel do Bhuvanéšvaru.

After taking prasādam, Śrī Caitanya Mahāprabhu remained there for the night. Early in the morning He began walking, and finally He reached Bhuvaneśvara.