Skip to main content

Text 223

Text 223

Verš

Text

sannyāsa kari’ prabhu yabe śāntipura āilā
tabe āsi’ raghunātha prabhure mililā
sannyāsa kari’ prabhu yabe śāntipura āilā
tabe āsi’ raghunātha prabhure mililā

Synonyma

Synonyms

sannyāsa kari' — po přijetí sannyāsu; prabhu — Pán; yabe — když; śāntipura āilā — šel do Šántipuru; tabe — tehdy; āsi' — poté, co přišel; raghunātha — Raghunātha dāsa; prabhure — Śrī Caitanyu Mahāprabhua; mililā — potkal.

sannyāsa kari’ — after accepting the sannyāsa order; prabhu — the Lord; yabe — when; śāntipura āilā — went to Śāntipura; tabe — at that time; āsi’ — coming; raghunātha — Raghunātha dāsa; prabhure — Śrī Caitanya Mahāprabhu; mililā — met.

Překlad

Translation

Śrī Caitanya Mahāprabhu se po přijetí sannyāsu vrátil do Šántipuru, a tam se s Ním Raghunātha dāsa setkal.

When Śrī Caitanya Mahāprabhu returned to Śāntipura after accepting the renounced order, Raghunātha dāsa met Him.