Skip to main content

Text 156

Text 156

Verš

Text

tabe ‘oḍhra-deśa-sīmā’ prabhu cali’ āilā
tathā rāja-adhikārī prabhure mililā
tabe ‘oḍhra-deśa-sīmā’ prabhu cali’ āilā
tathā rāja-adhikārī prabhure mililā

Synonyma

Synonyms

tabe — potom; oḍhra-deśa-sīmā — hranice Urísy; prabhu — Pán Śrī Caitanya Mahāprabhu; cali' — když šel; āilā — jdoucí; tathā — tam; rāja-adhikārī — vládní úředník; prabhure — se Śrī Caitanyou Mahāprabhuem; mililā — setkal se.

tabe — thereafter; oḍhra-deśa-sīmā — the boundary of Orissa; prabhu — Lord Śrī Caitanya Mahāprabhu; cali’ — traveling; āilā — reached; tathā — there; rāja-adhikārī — a government officer; prabhure — Śrī Caitanya Mahāprabhu; mililā — met.

Překlad

Translation

Když Śrī Caitanya Mahāprabhu nakonec došel až k hranici státu Urísa, čekal tam na Něho jeden vládní úředník.

When Śrī Caitanya Mahāprabhu finally arrived at the border of the state of Orissa, a government officer came there to meet Him.