Skip to main content

Text 37

Text 37

Verš

Text

eka-dina mahāprabhu nityānande lañā
dui bhāi yukti kaila nibhṛte vasiyā
eka-dina mahāprabhu nityānande lañā
dui bhāi yukti kaila nibhṛte vasiyā

Synonyma

Synonyms

eka-dina — jednoho dne; mahāprabhu — Śrī Caitanya Mahāprabhu; nityānande lañā — beroucí Pána Nityānandu Prabhua; dui bhāi — dva bratři; yukti kaila — radili se; nibhṛte vasiyā — sedící na osamoceném místě.

eka-dina — one day; mahāprabhu — Śrī Caitanya Mahāprabhu; nityānande lañā — taking Lord Nityānanda Prabhu; dui bhāi — two brothers; yukti kaila — consulted; nibhṛte vasiyā — sitting in a solitary place.

Překlad

Translation

Jednoho dne usedli dva bratři, Śrī Caitanya Mahāprabhu s Nityānandou Prabhuem, na osamělém místě a radili se spolu.

One day the two brothers, Śrī Caitanya Mahāprabhu and Nityānanda Prabhu, consulted with each other while sitting together in a solitary place.