Skip to main content

Text 261

Text 261

Verš

Text

caitanya-gosāñira nindā śunila yāhā haite
tāre vadha kaile haya pāpa-prāyaścitte
caitanya-gosāñira nindā śunila yāhā haite
tāre vadha kaile haya pāpa-prāyaścitte

Synonyma

Synonyms

caitanya-gosāñira — Śrī Caitanyi Mahāprabhua; nindā — urážku; śunila — slyšel jsem; yāhā haite — od koho; tāre vadha kaile — když bude zabit; haya — je; pāpa-prāyaścitte — odčinění hříchu.

caitanya-gosāñira — of Śrī Caitanya Mahāprabhu; nindā — blasphemy; śunila — I have heard; yāhā haite — from whom; tāre vadha kaile — if he is killed; haya — there is; pāpa-prāyaścitte — atonement for the sinful act.

Překlad

Translation

„Pokud ten, kdo urazil Śrī Caitanyu Mahāprabhua, bude zabit, jeho hříšný skutek tak může být odčiněn.“

“If the man who blasphemed Śrī Caitanya Mahāprabhu is killed, his sinful action may be atoned.”

Význam

Purport

Hari-bhakti-vilāsa uvádí ohledně urážení vaiṣṇavy následující citát ze Skanda Purāṇy:

The Hari-bhakti-vilāsa cites the following quotation from the Skanda Purāṇa concerning the blaspheming of a Vaiṣṇava:

yo hi bhāgavataṁ lokamupahāsaṁ nṛpottama
karoti tasya naśyanti
artha-dharma-yaśaḥ-sutāḥ
yo hi bhāgavataṁ lokamupahāsaṁ nṛpottama
karoti tasya naśyanti
artha-dharma-yaśaḥ-sutāḥ
nindāṁ kurvanti ye mūḍhāvaiṣṇavānāṁ mahātmanām
patanti pitṛbhiḥ sārdhaṁ
mahā-raurava-saṁjñite
nindāṁ kurvanti ye mūḍhāvaiṣṇavānāṁ mahātmanām
patanti pitṛbhiḥ sārdhaṁ
mahā-raurava-saṁjñite
hanti nindati vai dveṣṭivaiṣṇavān nābhinandati
krudhyate yāti no harṣaṁ
darśane patanāni ṣaṭ
hanti nindati vai dveṣṭivaiṣṇavān nābhinandati
krudhyate yāti no harṣaṁ
darśane patanāni ṣaṭ

V rozhovoru mezi Mārkaṇḍeyou a Bhagīrathou se říká: „Můj milý králi, ten, kdo se posmívá vznešenému oddanému, ztratí výsledky svých zbožných činností, své postavení, svou pověst a své syny. Vaiṣṇavové jsou velké duše. Každý, kdo je pomlouvá, poklesne i se svými předky do pekla známého jako Mahāraurava. Zcela určitě se v pekelných podmínkách ocitnou ti, kdo vaiṣṇavu zabijí, pomluví, závidějí mu, hněvají se na něj, nepokloní se mu a neradují se, když ho vidí.“

In a conversation between Mārkaṇḍeya and Bhagīratha, it is said, “My dear King, one who derides an exalted devotee loses the results of his pious activities, his opulence, his reputation and his sons. Vaiṣṇavas are all great souls. Whoever blasphemes them falls down to the hell known as Mahāraurava, accompanied by his forefathers. Whoever kills or blasphemes a Vaiṣṇava and whoever is envious of a Vaiṣṇava or angry with him, or whoever does not offer him obeisances or feel joy upon seeing him, certainly falls into a hellish condition.”

Hari-bhakti-vilāsa (10.314) obsahuje také následující citát z Dvārakā-māhātmyi:

Also, the Hari-bhakti-vilāsa (10.314) gives the following quotation from the Dvārakā-māhātmya:

kara-patraiś ca phālyantesu-tīvrair yama-śāsanaiḥ
nindāṁ kurvanti ye pāpā
vaiṣṇavānāṁ mahātmanām
kara-patraiś ca phālyantesu-tīvrair yama-śāsanaiḥ
nindāṁ kurvanti ye pāpā
vaiṣṇavānāṁ mahātmanām

V rozhovoru mezi Prahlādem Mahārājem a Bali Mahārājem se říká: „Hříšníci, kteří pomlouvají vaiṣṇavy, velké duše, podléhají nesmírně krutému trestu Yamarāje.“

In a conversation between Prahlāda Mahārāja and Bali Mahārāja, it is said, “Those sinful people who blaspheme Vaiṣṇavas, who are all great souls, are subjected very severely to the punishment offered by Yamarāja.”

Jīva Gosvāmī ve své Bhakti-sandarbě (313) cituje tento výrok týkající se pomlouvání Pána Viṣṇua:

In his Bhakti-sandarbha (313), Jīva Gosvāmī quotes this statement concerning the blaspheming of Lord Viṣṇu:

ye nindanti hṛṣīkeśaṁtad-bhaktaṁ puṇya-rūpiṇam
śata-janmārjitaṁ puṇyaṁ
teṣāṁ naśyati niścitam
ye nindanti hṛṣīkeśaṁtad-bhaktaṁ puṇya-rūpiṇam
śata-janmārjitaṁ puṇyaṁ
teṣāṁ naśyati niścitam
te pacyante mahā-ghorekumbhīpāke bhayānake
bhakṣitāḥ kīṭa-saṅghena
yāvac candra-divākarau
te pacyante mahā-ghorekumbhīpāke bhayānake
bhakṣitāḥ kīṭa-saṅghena
yāvac candra-divākarau
śrī-viṣṇor avamānanād gurutaraṁ śrī-vaiṣṇavollaṅghanam
śrī-viṣṇor avamānanād gurutaraṁ śrī-vaiṣṇavollaṅghanam
tadīya-dūṣaka-janānna paśyet puruṣādhamān
taiḥ sārdhaṁ vañcaka-janaiḥ
saha-vāsaṁ na kārayet
tadīya-dūṣaka-janānna paśyet puruṣādhamān
taiḥ sārdhaṁ vañcaka-janaiḥ
saha-vāsaṁ na kārayet

„  ,Ten, kdo kritizuje Pána Viṣṇua a Jeho oddané, ztratí veškerý prospěch získaný během stovky zbožných zrození. Taková osoba bude hnít v pekle Kumbīpāka a červi ji budou užírat tak dlouho, dokud bude existovat slunce a měsíc. Nikdo by se proto neměl ani podívat do tváře toho, kdo pomlouvá Pána Viṣṇua a Jeho oddané. S takovými lidmi se nikdy nesdružuj.̀  “

“ ‘One who criticizes Lord Viṣṇu and His devotees loses all the benefits accrued in a hundred pious births. Such a person rots in the Kumbhīpāka hell and is bitten by worms as long as the sun and moon exist. One should therefore not even see the face of a person who blasphemes Lord Viṣṇu and His devotees. Never try to associate with such persons.’ ”

Jīva Gosvāmī ve své Bhakti-sandarbě (265) dále cituje ze Śrīmad-Bhāgavatamu (10.74.40):

In his Bhakti-sandarbha (265), Jīva Gosvāmī further quotes from Śrīmad-Bhāgavatam (10.74.40):

nindāṁ bhagavataḥ śṛṇvaṁstat-parasya janasya vā
tato nāpaiti yaḥ so ’pi
yāty adhaḥ sukṛtāc cyutaḥ
nindāṁ bhagavataḥ śṛṇvaṁstat-parasya janasya vā
tato nāpaiti yaḥ so ’pi
yāty adhaḥ sukṛtāc cyutaḥ

„  ,Pokud někdo poslouchá pomlouvání Pána či Jeho oddaných a okamžitě neodejde, poklesne z úrovně oddané služby.̀  “ Podobně se ve Śrīmad-Bhāgavatamu (4.4.17) vyjadřuje Satī, manželka Pána Śivy:

“ ‘If one does not immediately leave upon hearing the Lord or the Lord’s devotee blasphemed, he falls down from devotional service.’ ” Similarly, Lord Śiva’s wife Satī states in Śrīmad-Bhāgavatam (4.4.17):

karṇau pidhāya nirayād yad akalpa īśe
dharmāvitary asṛṇibhir nṛbhir asyamāne
chindyāt prasahya ruśatīm asatīṁ prabhuś cej
jihvām asūn api tato visṛjet sa dharmaḥ
karṇau pidhāya nirayād yad akalpa īśe
dharmāvitary asṛṇibhir nṛbhir asyamāne
chindyāt prasahya ruśatīm asatīṁ prabhuś cej
jihvām asūn api tato visṛjet sa dharmaḥ

„Ten, kdo slyší, jak nějaká nezodpovědná osoba pomlouvá pána a vládce náboženství, by si měl zacpat uši a odejít, pokud není schopen takového člověka potrestat. Umí-li však zabíjet, měl by rouhači vyříznout jazyk a pak ho zabít. Poté by si měl sám vzít život.“

“If one hears an irresponsible person blaspheme the master and controller of religion, he should block his ears and go away if unable to punish him. But if one is able to kill, then one should by force cut out the blasphemer’s tongue and kill the offender, and after that he should give up his own life.”