Skip to main content

Text 12

Text 12

Verš

Text

bhikṣā kari’ kahe purī, — “śuna, jagadānanda
avaśeṣa prasāda tumi karaha bhakṣaṇa”
bhikṣā kari’ kahe purī, — “śuna, jagadānanda
avaśeṣa prasāda tumi karaha bhakṣaṇa”

Synonyma

Synonyms

bhikṣā kari' — když dojedl; kahe purī — Rāmacandra Purī promluvil; śuna jagadānanda — můj drahý Jagadānando, poslouchej; avaśeṣa prasāda — zbývající prasādam; tumi — ty; karaha bhakṣaṇa — sněz.

bhikṣā kari’ — after finishing the lunch; kahe purī — Rāmacandra Purī began to speak; śuna jagadānanda — my dear Jagadānanda, just hear; avaśeṣa prasāda — the remaining prasādam; tumi — you; karaha bhakṣaṇa — eat.

Překlad

Translation

Rāmacandra Purī dojedl a řekl: „Můj drahý Jagadānando, prosím poslouchej. To, co zbylo, sněz ty.“

After finishing the meal, Rāmacandra Purī requested, “My dear Jagadānanda, please listen. You eat the food that is left.”