Skip to main content

Text 1

Text 1

Verš

Text

taṁ vande kṛṣṇa-caitanyaṁ
rāmacandra-purī-bhayāt
laukikāhārataḥ svaṁ yo
bhikṣānnaṁ samakocayat
taṁ vande kṛṣṇa-caitanyaṁ
rāmacandra-purī-bhayāt
laukikāhārataḥ svaṁ yo
bhikṣānnaṁ samakocayat

Synonyma

Synonyms

tam — Jemu; vande — s úctou se klaním; kṛṣṇa-caitanyam — Pánu Śrī Caitanyovi Mahāprabhuovi; rāmacandra-purī-bhayāt — ze strachu z Rāmacandry Purīho; laukika — obyčejného; āhārataḥ — z jedení; svam — svého; yaḥ — jenž; bhikṣā-annam — množství jídla; samakocayat — omezil.

tam — to Him; vande — I offer my respectful obeisances; kṛṣṇacaitanyam — Lord Śrī Caitanya Mahāprabhu; rāmacandra-purī-bhayāt — due to fear of Rāmacandra Purī; laukika — ordinary; āhārataḥ — from eating; svam — His own; yaḥ — who; bhikṣā-annam — quantity of food; samakocayat — reduced.

Překlad

Translation

S úctou se klaním Śrī Caitanyovi Mahāprabhuovi, který se omezil v jídle ve strachu z kritiky Rāmacandry Purīho.

Let me offer my respectful obeisances to Śrī Caitanya Mahāprabhu, who reduced His eating due to fear of the criticism of Rāmacandra Purī.