Skip to main content

Text 63

Text 63

Verš

Text

tabe bhaṭṭa bahu mahā-prasāda ānāila
gaṇa-saha mahāprabhure bhojana karāila
tabe bhaṭṭa bahu mahā-prasāda ānāila
gaṇa-saha mahāprabhure bhojana karāila

Synonyma

Synonyms

tabe — tehdy; bhaṭṭa — Vallabha Bhaṭṭa; bahu — mnoho; mahā-prasāda — zbytků od Pána Jagannātha; ānāila — přinesl; gaṇa-saha mahāprabhure — Śrī Caitanyu Mahāprabhua a Jeho společníky; bhojana karāila — pohostil.

tabe — at that time; bhaṭṭa — Vallabha Bhaṭṭa; bahu — much; mahā-prasāda — Lord Jagannātha’s remnants; ānāila — brought in; gaṇa-saha mahāprabhure — Śrī Caitanya Mahāprabhu with His associates; bhojana karāila — he fed.

Překlad

Translation

Vallabha Bhaṭṭa tehdy přinesl velké množství mahā-prasādam od Pána Jagannātha a bohatě Śrī Caitanyu Mahāprabhua i Jeho společníky nakrmil.

Then Vallabha Bhaṭṭa brought in a great quantity of Lord Jagannātha’s mahā-prasādam and sumptuously fed Lord Śrī Caitanya Mahāprabhu and His associates.