Skip to main content

Text 263

Text 263

Verš

Texto

ācāryo yadunandanaḥ su-madhuraḥ śrī-vāsudeva-priyas
tac-chiṣyo raghunātha ity adhiguṇaḥ prāṇādhiko mādṛśām
śrī-caitanya-kṛpātireka-satata-snigdhaḥ svarūpānugo
vairāgyaika-nidhir na kasya vidito nīlācale tiṣṭhatām
ācāryo yadunandanaḥ su-madhuraḥ śrī-vāsudeva-priyas
tac-chiṣyo raghunātha ity adhiguṇaḥ prāṇādhiko mādṛśām
śrī-caitanya-kṛpātireka-satata-snigdhaḥ svarūpānugo
vairāgyaika-nidhir na kasya vidito nīlācale tiṣṭhatām

Synonyma

Palabra por palabra

ācāryaḥ yadunandanaḥ — Yadunandana Ācārya; su-madhuraḥ — velmi pěkného chování; śrī-vāsudeva-priyaḥ — nesmírně drahý Śrī Vāsudevovi Dattovi Ṭhākurovi; tat-śiṣyaḥ — jeho žák; raghunāthaḥ — Raghunātha dāsa; iti — takto; adhiguṇaḥ — tak způsobilý; prāṇa-adhikaḥ — dražší než vlastní život; mādṛśām — všech oddaných Śrī Caitanyi Mahāprabhua, jako jsem já; śrī-caitanya-kṛpā — díky milosti Śrī Caitanyi Mahāprabhua; atireka — spousty; satata-snigdhaḥ — vždy příjemný; svarūpa-anugaḥ — kráčející ve stopách Svarūpy Dāmodara; vairāgya — odříkání; eka-nidhiḥ — oceán; na — ne; kasya — kým; viditaḥ — známý; nīlācale — v Džagannáth Purí; tiṣṭhatām — z těch, kdo pobývali.

ācāryaḥ yadunandanaḥ — Yadunandana Ācārya; su-madhuraḥ — de muy buena conducta; śrī-vāsudeva-priyaḥ — muy querido a Śrī Vāsudeva Datta Ṭhākura; tat-śiṣyaḥ — su discípulo; raghunāthaḥ — Raghunātha dāsa; iti — de ese modo; adhiguṇaḥ — tan cualificado; prāṇa-adhikaḥ — más querido que la vida; mādṛśām — de todos los devotos de Śrī Caitanya Mahāprabhu, como yo; śrī-caitanya-kṛpā — por la misericordia de Śrī Caitanya Mahāprabhu; atireka — exceso; satata-snigdhaḥ — siempre agradable; svarūpa-anugaḥ — que sigue los pasos de Svarūpa Dāmodara; vairāgya — de renunciación; eka-nidhiḥ — el océano; na — no; kasya — por quien; viditaḥ — conocido; nīlācale — en Jagannātha Purī; tiṣṭhatām — de quienes habitan.

Překlad

Traducción

„Raghunātha dāsa je žákem Yadunandany Ācāryi, který je šlechetný a nesmírně drahý Vāsudevovi Dattovi z Káňčanapallí. Raghunātha dāsa je nám všem oddaným Śrī Caitanyi Mahāprabhua díky svým transcendentálním vlastnostem dražší než vlastní život. Je vždy milovaný, protože od Śrī Caitanyi Mahāprabhua dostal ohromnou milost. Tento velmi drahý následovník Svarūpy Dāmodara Gosvāmīho je oceánem odříkání a je živým, mimořádným příkladem pro stav odříkání. Kdo z obyvatel Níláčaly (Džagannáth Purí) by ho dobře neznal?“

«Raghunātha dāsa es un discípulo de Yadunandana Ācārya, que es muy gentil y sumamente querido por Vāsudeva Datta, que habita en Kāñcanapallī. A nosotros, devotos de Śrī Caitanya Mahāprabhu, Raghunātha dāsa, debido a sus cualidades trascendentales, nos es siempre más querido que la vida misma. Él ha sido favorecido por la abundante misericordia de Śrī Caitanya Mahāprabhu, y por ello siempre es agradable. Dando claramente un ejemplo superior para la orden de vida de renuncia, este muy querido seguidor de Svarūpa Dāmodara Gosvāmī es el océano de la renunciación. ¿Quién, de entre los habitantes de Nīlācala [Jagannātha Purī], no le conoce bien?

Význam

Significado

Tento verš pochází ze Śrī Caitanya-candrodaya-nāṭaky (10.3) od Kavi-karṇapūry.

Este verso pertenece al Śrī Caitanya-candrodaya-nāṭaka (10.3) de Kavi-karṇapūra.