Skip to main content

Text 218

Text 218

Verš

Texto

sarva-dina karena vaiṣṇava nāma-saṅkīrtana
svacchande karena jagannātha daraśana
sarva-dina karena vaiṣṇava nāma-saṅkīrtana
svacchande karena jagannātha daraśana

Synonyma

Palabra por palabra

sarva-dina — celý den; karena — provádí; vaiṣṇava — vaiṣṇava; nāma-saṅkīrtana — zpívání svatého jména Pána; svacchande — s naprostou svobodou; karena — činí; jagannātha daraśana — pohled na Pána Jagannātha.

sarva-dina — todo el día; karena — hace; vaiṣṇava — el vaiṣṇava; nāma-saṅkīrtana — canto del santo nombre del Señor; svacchande — con plena libertad; karena — hace; jagannātha daraśana — ver al Señor Jagannātha.

Překlad

Traducción

Vaiṣṇava bez prostředků tak celý den zpívá svaté jméno Pána a zcela bez omezení se dívá na Pána Jagannātha.

De ese modo, el vaiṣṇava completamente dependiente canta el santo nombre del Señor todo el día y contempla al Señor Jagannātha con plena libertad.