Skip to main content

Text 1

Texto 1

Verš

Texto

vande ’haṁ śrī-guroḥ śrī-yuta-pada-kamalaṁ śrī-gurūn vaiṣṇavāṁś ca
śrī-rūpaṁ sāgrajātaṁ saha-gaṇa-raghunāthānvitaṁ taṁ sa-jīvam
sādvaitaṁ sāvadhūtaṁ parijana-sahitaṁ kṛṣṇa-caitanya-devaṁ
śrī-rādhā-kṛṣṇa-pādān saha-gaṇa-lalitā-śrī-viśākhānvitāṁś ca
vande ’haṁ śrī-guroḥ śrī-yuta-pada-kamalaṁ śrī-gurūn vaiṣṇavāṁś ca
śrī-rūpaṁ sāgrajātaṁ saha-gaṇa-raghunāthānvitaṁ taṁ sa-jīvam
sādvaitaṁ sāvadhūtaṁ parijana-sahitaṁ kṛṣṇa-caitanya-devaṁ
śrī-rādhā-kṛṣṇa-pādān saha-gaṇa-lalitā-śrī-viśākhānvitāṁś ca

Synonyma

Palabra por palabra

vande — s úctou se klaním; aham — já; śrī-guroḥ — mého duchovního mistra; śrī-yuta-pada-kamalam — vznešeným lotosovým nohám; śrī-gurūn — duchovním mistrům v parampaře od Mādhavendry Purīho ke Śrīlovi Bhaktisiddhāntovi Sarasvatīmu Ṭhākurovi; vaiṣṇavān — všem vaiṣṇavům, v čele s Pánem Brahmou a dalšími od samého počátku stvoření; ca — a; śrī-rūpam — Śrīlovi Rūpovi Gosvāmīmu; sa-agra-jātam — s jeho starším bratrem Śrī Sanātanou Gosvāmīm; saha-gaṇa — se společníky; raghunātha-anvitam — s Raghunāthem dāsem Gosvāmīm; tam — jemu; sa-jīvam — s Jīvou Gosvāmīm; sa-advaitam — s Advaitou Ācāryou; sa-avadhūtam — s Nityānandou Prabhuem; parijana-sahitam — se Śrīvāsem Ṭhākurem a všemi ostatními oddanými; kṛṣṇa-caitanya-devam — Pánu Śrī Caitanyovi Mahāprabhuovi; śrī-rādhā-kṛṣṇa-pādān — lotosovým nohám Śrī Kṛṣṇy a Rādhārāṇī, kteří vlastní veškerý majestát; saha-gaṇa — s Jejich společnicemi; lalitā-śrī-viśākhā-anvitān — doprovázeným Lalitou a Śrī Viśākhou; ca — také.

vande — ofrezco respetuosas reverencias; aham — yo; śrī-guroḥ — de mi maestro espiritual; śrī-yuta-pada-kamalam — a los opulentos pies de loto; śrī-gurūn — a los maestros espirituales en el sistema de paramparā, desde Madhavendra Purī a Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura Prabhupāda; vaiṣṇavān — a todos los vaiṣṇavas, empezando por el Señor Brahmā y otros desde el mismo comienzo de la creación; ca — y; śrī-rūpam — a Śrīla Rūpa Gosvāmī; sa-agra-jātam — con su hermano mayor, Śrī Sanātana Gosvāmī; saha-gaṇa — con acompañantes; raghunātha-anvitaṁ — con Raghunātha dāsa Gosvāmī; taṁ — a él; sa-jīvam — con Jīva Gosvāmī; sa-advaitam — con Advaita Ācārya; sa-avadhūtam — con Nityānanda Prabhu; parijana-sahitam — y con Śrīvāsa Ṭhākura y los demás devotos; kṛṣṇa-caitanya-devam — al Señor Śrī Caitanya Mahāprabhu; śrī-rādhā-kṛṣṇa-pādān — a los pies de loto de los plenamente opulentos Śrī Kṛṣṇa y Rādhārāṇī; saha-gaṇa — con Sus compañeras íntimas; lalitā-śrī-viśākhā-anvitān — acompañados por Lalitā y Śrī Viśākhā; ca — también.

Překlad

Traducción

S úctou se klaním lotosovým nohám mého duchovního mistra a všech ostatních učitelů na cestě oddané služby, všem vaiṣṇavům a šesti Gosvāmīm – Śrīlovi Rūpovi Gosvāmīmu, Śrīlovi Sanātanovi Gosvāmīmu, Raghunāthovi dāsovi Gosvāmīmu, Jīvovi Gosvāmīmu a jejich společníkům. S úctou se klaním Śrī Advaitovi Ācāryovi Prabhuovi, Śrī Nityānandovi Prabhuovi, Śrī Caitanyovi Mahāprabhuovi a všem Jeho oddaným v čele se Śrīvāsem Ṭhākurem. Dále se s úctou klaním lotosovým nohám Pána Kṛṣṇy a Śrīmatī Rādhārāṇī i všech gopī v čele s Lalitou a Viśākhou.

Ofrezco respetuosas reverencias a los pies de loto de mi maestro espiritual y de todos los demás preceptores en la senda del servicio devocional, a todos los vaiṣṇavas y a los Seis Gosvāmīs, Śrīla Rūpa Gosvāmī, Śrīla Sanātana Gosvāmī, Raghunātha dāsa Gosvāmī, Jīva Gosvāmī, y a sus compañeros. Ofrezco respetuosas reverencias a Śrī Advaita Ācārya Prabhu, a Śrī Nityānanda Prabhu, a Śrī Caitanya Mahāprabhu, y a todos Sus devotos, encabezados por Śrīvāsa Ṭhākura. Ofrezco a continuación reverencias respetuosas a los pies de loto del Señor Kṛṣṇa y a Śrīmatī Rādhārāṇī y a todas las gopīs, comenzando por Lalitā y Viśākhā.