Skip to main content

Text 22

Text 22

Verš

Text

bhitarera krodha-duḥkha prakāśa nā kaila
mathurā yāite prabhu-sthāne ājñā māgila
bhitarera krodha-duḥkha prakāśa nā kaila
mathurā yāite prabhu-sthāne ājñā māgila

Synonyma

Synonyms

bhitarera — vnitřní; krodha-duḥkha — hněv a neštěstí; prakāśa kaila — nevyjevoval; mathurā yāite — jít do Mathury; prabhu-sthāne — u Śrī Caitanyi Mahāprabhua; ājñā māgila — požádal o svolení.

bhitarera — internal; krodha-duḥkha — anger and unhappiness; prakāśa kaila — did not disclose; mathurā yāite — to go to Mathurā; prabhu-sthāne — from Śrī Caitanya Mahāprabhu; ājñā māgila — asked for permission.

Překlad

Translation

Nyní Jagadānanda Paṇḍita skryl svůj hněv a neštěstí a znovu Śrī Caitanyu Mahāprabhua požádal o svolení jít do Mathury.

Now, concealing his anger and unhappiness, Jagadānanda Paṇḍita again asked Śrī Caitanya Mahāprabhu for permission to go to Mathurā.