Skip to main content

Text 67

Text 67

Verš

Texto

kṛṣṇo ’nyo yadu-sambhūto
yaḥ pūrṇaḥ so ’sty ataḥ paraḥ
vṛndāvanaṁ parityajya
sa kvacin naiva gacchati
kṛṣṇo ’nyo yadu-sambhūto
yaḥ pūrṇaḥ so ’sty ataḥ paraḥ
vṛndāvanaṁ parityajya
sa kvacin naiva gacchati

Synonyma

Palabra por palabra

kṛṣṇaḥ — Pán Kṛṣṇa; anyaḥ — další (Pán Vāsudeva); yadu-sambhūtaḥ — narozený v yaduovské dynastii; yaḥ — jenž; pūrṇaḥ — úplná Nejvyšší Osobnost Božství, Kṛṣṇa; saḥ — On; asti — je; ataḥ — než On (Vāsudeva); paraḥ — jiný; vṛndāvanam — Vrindávan; parityajya — opouštějící; saḥ — On; kvacit — kdykoliv; na eva gacchati — nejde.

kṛṣṇaḥ — Señor Kṛṣṇa; anyaḥ — otro (el Señor Vāsudeva); yadu-sambhūtaḥ — nacido en la dinastía Yadu; yaḥ — quien; pūrṇaḥ — la Suprema Personalidad de Dios en plenitud, Kṛṣṇa; saḥ — Él; asti — es; ataḥ — que Él (Vāsudeva); paraḥ — diferente; vṛndāvanam — el lugar de Vṛndāvana; parityajya — abandonando; saḥ — Él; kvacit — en ningún momento; na eva gacchati — no Se va.

Překlad

Traducción

„  ,Kṛṣṇa známý jako Yadu-kumāra je Vāsudeva Kṛṣṇa a liší se od Kṛṣṇy, který je synem Nandy Mahārāje. Yadu-kumāra Kṛṣṇa projevuje své zábavy ve městech, v Mathuře a Dvárace, ale Kṛṣṇa, syn Nandy Mahārāje, nikdy neopouští Vrindávan.̀  “

«“El Kṛṣṇa que recibe el nombre de Yadu-kumāra es Vāsudeva Kṛṣṇa. Él es diferente del Kṛṣṇa hijo de Nanda Mahārāja. Yadu-kumāra Kṛṣṇa manifiesta Sus pasatiempos en las ciudades de Mathurā y Dvārakā, pero Kṛṣṇa, el hijo de Nanda Mahārāja, nunca Se va de Vṛndāvana ni por un instante.”»

Význam

Significado

Tento verš je zahrnut v Laghu-bhāgavatāmṛtě (1.5.461) Śrīly Rūpy Gosvāmīho.

Este verso está incluido en el Laghu-bhāgavatāmṛta (1.5.461), de Śrīla Rūpa Gosvāmī.