Skip to main content

Text 60

Text 60

Verš

Texto

manaso vṛttayo naḥ syuḥ
kṛṣṇa-pādāmbujāśrayāḥ
vāco ’bhidhāyinīr nāmnāṁ
kāyas tat-prahvaṇādiṣu
manaso vṛttayo naḥ syuḥ
kṛṣṇa-pādāmbujāśrayāḥ
vāco ’bhidhāyinīr nāmnāṁ
kāyas tat-prahvaṇādiṣu

Synonyma

Palabra por palabra

manasaḥ — mysli; vṛttayaḥ — činnosti (myšlení, cítění a chtění); naḥ — naše; syuḥ — nechť je; kṛṣṇa — Pána Kṛṣṇy; pāda-ambuja — lotosových nohou; āśrayāḥ — ti, kteří nalezli útočiště u; vācaḥ — slova; abhidhāyinīḥ — vyslovování; nāmnām — Jeho svatých jmen; kāyaḥ — tělo; tat — Jemu; prahvaṇa-ādiṣu — klanění se Mu a tak dále.

manasaḥ—de la mente; vṛttayaḥ—actividades (pensar, sentir y desear); naḥ—de nosotros; syuḥ—que haya; kṛṣṇa—de Śrī Kṛṣṇa; pāda-ambuja—los pies de loto; āśrayāḥ—aquellos que se refugian en; vācaḥ—las palabras; abhidhāyinīḥ—hablando; nāmnām—de Sus santos nombres; kāyaḥ—el cuerpo; tat—a Él; prahvaṇa-ādiṣu—postrándose ante Él, etc.

Překlad

Traducción

„Nechť jsou naše mysli připoutané k lotosovým nohám tvého Pána Kṛṣṇy, nechť naše jazyky zpívají Jeho svaté jméno a naše těla nechť se před Ním klaní.“

«Que nuestras mentes estén apegadas a los pies de loto de tu Señor Kṛṣṇa, que nuestras lenguas canten Sus santos nombres, y que nuestros cuerpos se postren ante Él.