Skip to main content

Text 4

Text 4

Verš

Texto

mahā-viṣṇur jagat-kartā
māyayā yaḥ sṛjaty adaḥ
tasyāvatāra evāyam
advaitācārya īśvaraḥ
mahā-viṣṇur jagat-kartā
māyayā yaḥ sṛjaty adaḥ
tasyāvatāra evāyam
advaitācārya īśvaraḥ

Synonyma

Palabra por palabra

mahā-viṣṇuḥ — Mahā-Viṣṇu, sídlo bezprostřední příčiny; jagat-kartā — stvořitel vesmírů; māyayā — matoucí energií; yaḥ — kdo; sṛjati — tvoří; adaḥ — tento vesmír; tasya — Jeho; avatāraḥ — inkarnace; eva — jistě; ayam — tento; advaita-ācāryaḥ — Śrī Advaita Ācārya; īśvaraḥ — Nejvyšší Pán, sídlo hmotné příčiny.

mahā-viṣṇuḥ—Mahā-Viṣṇu, el lugar de descanso de la causa eficiente; jagat-kartā—el creador del mundo cósmico; māyayā—mediante la energía ilusoria; yaḥ—el cual; sṛjati—crea; adaḥ—ese universo; tasya—Su; avatāraḥ—encarnación; eva—ciertamente; ayam—éste; advaita-ācāryaḥ—Advaita Ācārya; īśvaraḥ—el Señor Supremo, el lugar de descanso de la causa material.

Překlad

Traducción

Pán Advaita Ācārya je inkarnací Mahā-Viṣṇua, jehož hlavní úlohou je prostřednictvím činností māyi stvořit tento vesmírný svět.

El Señor Advaita Ācārya es la encarnación de Mahā-Viṣṇu, cuya función principal es crear el mundo cósmico por medio de la acción de māyā.