Skip to main content

Text 102

Text 102

Verš

Texto

na tathā me priya-tama
ātma-yonir na śaṅkaraḥ
na ca saṅkarṣaṇo na śrīr
naivātmā ca yathā bhavān
na tathā me priya-tama
ātma-yonir na śaṅkaraḥ
na ca saṅkarṣaṇo na śrīr
naivātmā ca yathā bhavān

Synonyma

Palabra por palabra

na tathā — ne tolik; me — Můj; priya-tamaḥ — nejdražší; ātma-yoniḥ — Pán Brahmā; na śaṅkaraḥ — ani Śaṅkara (Pán Śiva); na ca — ani; saṅkarṣaṇaḥ — Pán Saṅkarṣaṇa; na — ani; śrīḥ — bohyně štěstí; na — ani; eva — jistě; ātmā — Moje vlastní Já; ca — a; yathā — jako; bhavān — ty.

na tathā—no tanto; me—Mi; priya-tamaḥ—el más querido; ātma-yoniḥ—Brahmā; na śaṅkaraḥ—ni Śaṅkara (Śiva); na ca—ni; saṅkarṣaṇaḥ—Śrī Saṅkarṣaṇa; na—ni; śrīḥ—la diosa de la fortuna; na—ni; eva—ciertamente; ātmā—Mi propia persona; ca—y; yathā—como; bhavān—tú.

Překlad

Traducción

„Ó Uddhavo! Ani Brahmā, ani Śaṅkara, ani Saṅkarṣaṇa, ani Lakṣmī, a dokonce ani Moje vlastní Já Mi není tak drahé jako ty.“

«¡Oh, Uddhava! Ni Brahmā, ni Śaṅkara, ni Saṅkarṣaṇa, ni Lakṣmī, ni siquiera Mi propia persona es tan querida para Mí como tú.»

Význam

Significado

Tento verš je ze Śrīmad-Bhāgavatamu (11.14.15).

Este verso pertenece al Śrīmad-Bhāgavatam (11.14.15).