Skip to main content

Text 84

Text 84

Verš

Texto

bhāgavata, bhārata-śāstra, āgama, purāṇa
caitanya-kṛṣṇa-avatāre prakaṭa pramāṇa
bhāgavata, bhārata-śāstra, āgama, purāṇa
caitanya-kṛṣṇa-avatāre prakaṭa pramāṇa

Synonyma

Palabra por palabra

bhāgavataŚrīmad-Bhāgavatam; bhārata-śāstraMahābhārata; āgama — védská literatura; purāṇaPurāṇy; caitanya — jako Pán Caitanya Mahāprabhu; kṛṣṇa — Pána Kṛṣṇy; avatāre — v inkarnaci; prakaṭa — projevený; pramāṇa — důkaz.

bhāgavataŚrīmad-Bhāgavatam; bhārata-śāstraMahābhārata; āgama—Escrituras védicas; purāṇa—los Purāṇas; caitanya—como el Señor Caitanya Mahāprabhu; kṛṣṇa—del Señor Kṛṣṇa; avatāre—en la encarnación; prakaṭa—mostraron; pramāṇa—evidencia.

Překlad

Traducción

Śrīmad-Bhāgavatam, Mahābhārata, Purāṇy a další védská písma dokazují, že Pán Śrī Kṛṣṇa Caitanya Mahāprabhu je inkarnace Kṛṣṇy.

El Śrīmad-Bhāgavatam, el Mahābhārata, los Purānas y demás Escrituras védicas dan evidencias que prueban que el Señor Śrī Kṛṣṇa Caitanya Mahāprabhu es la encarnación de Kṛṣṇa.