Skip to main content

Text 66

Text 66

Verš

Texto

sadopāsyaḥ śrīmān dhṛta-manuja-kāyaiḥ praṇayitāṁ
vahadbhir gīr-vāṇair giriśa-parameṣṭhi-prabhṛtibhiḥ
sva-bhaktebhyaḥ śuddhāṁ nija-bhajana-mudrām upadiśan
sa caitanyaḥ kiṁ me punar api dṛśor yāsyati padam
sadopāsyaḥ śrīmān dhṛta-manuja-kāyaiḥ praṇayitāṁ
vahadbhir gīr-vāṇair giriśa-parameṣṭhi-prabhṛtibhiḥ
sva-bhaktebhyaḥ śuddhāṁ nija-bhajana-mudrām upadiśan
sa caitanyaḥ kiṁ me punar api dṛśor yāsyati padam

Synonyma

Palabra por palabra

sadā — vždy; upāsyaḥ — hodný uctívání; śrīmān — překrásný; dhṛta — kdo přijali; manuja-kāyaiḥ — lidská těla; praṇayitām — lásku; vahadbhiḥ — chovají; giḥ-vāṇaiḥ — polobohy; giriśa — Pán Śiva; parameṣṭhi — Pán Brahmā; prabhṛtibhiḥ — jimi vedenými; sva-bhaktebhyaḥ — svým vlastním oddaným; śuddhām — čisté; nija-bhajana — uctívání sebe; mudrām — znak; upadiśan — poučuje; saḥ — On; caitanyaḥ — Pán Caitanya; kim — co; me — mých; punaḥ — znovu; api — jistě; dṛśoḥ — očí; yāsyati — půjde; padam — do sídla.

sadā—siempre; upāsyaḥ—adorable; śrīmān—hermoso; dhṛta—que aceptaron; manuja-kāyaiḥ—cuerpos de hombre; praṇayitām—amor; vahadbhiḥ—que traían; gīḥ-vāṇaiḥ—por los semidioses; giriśa—Śiva; parameṣṭhi—Brahmā; prabhṛtibhiḥ—encabezados por; sva-bhaktebhyaḥ—a Sus propios devotos; śuddhām—pura; nija-bhajana—de Su propia adoración; mudrām—la marca; upadiśan—instruyendo; saḥ—Él; caitanyaḥ—el Señor Caitanya; kim—qué; me—mi; punaḥ—de nuevo; api—ciertamente; dṛśoḥ—de los dos ojos; yāsyati—Él irá; padam—a la morada.

Překlad

Traducción

„Pán Śrī Caitanya Mahāprabhu je vždy nejuctívanějším Božstvem polobohů, včetně Pána Śivy a Pána Brahmy, kteří za Ním z lásky přišli v podobě obyčejných lidí. Pán své oddané poučuje o čisté oddané službě Jemu. Budu Jej moci znovu spatřit?“

«El Señor Caitanya Mahāprabhu es siempre la Deidad más digna de adoración de los semidioses, incluidos Śiva y Brahmā, que vinieron disfrazados de hombres comunes, trayendo amor por Él. Él enseña Su propio servicio devocional puro a Sus propios devotos. ¿Será Él, de nuevo, el objeto de mi visión?»

Význam

Significado

Tento verš je Prathama Śrī Caitanyāṣṭaka 1 ze Stava-māly Śrīly Rūpy Gosvāmīho.

Este verso es el Prathama Śrī Caitanyāṣṭaka 1, y pertenece al Stava-mālā de Śrīla Rūpa Gosvāmī.