Skip to main content

Text 27

Text 27

Verš

Text

santv avatārā bahavaḥ paṅkaja-nābhasya sarvato-bhadrāḥ
kṛṣṇād anyaḥ ko vā latāsv api prema-do bhavati
santv avatārā bahavaḥ paṅkaja-nābhasya sarvato-bhadrāḥ
kṛṣṇād anyaḥ ko vā latāsv api prema-do bhavati

Synonyma

Synonyms

santu — nechť je; avatārāḥ — inkarnací; bahavaḥ — mnoho; paṅkaja-nābhasya — Pána, z jehož pupku vyrůstá lotosový květ; sarvataḥ-bhadrāḥ — naprosto příznivých; kṛṣṇāt — než Pán Kṛṣṇa; anyaḥ — jiný; kaḥ — kdo by mohl; latāsu — odevzdaným duším; api — také; prema-daḥ — ten, kdo udílí lásku; bhavati — je.

santu — let there be; avatārāḥ — incarnations; bahavaḥ — many; paṅkaja-nābhasya — of the Lord, from whose navel grows a lotus flower; sarvataḥ-bhadrāḥ — completely auspicious; kṛṣṇāt — than Lord Kṛṣṇa; anyaḥ — other; kaḥ — who possibly; latāsu — on the surrendered souls; api — also; prema-daḥ — the bestower of love; bhavati — is.

Překlad

Translation

„Třebaže existuje mnoho po všech stránkách příznivých inkarnací Osobnosti Božství, kdo jiný než Pán Śrī Kṛṣṇa může odevzdaným duším udělit lásku k Bohu?“

“ ‘There may be many all-auspicious incarnations of the Personality of Godhead, but who other than Lord Śrī Kṛṣṇa can bestow love of God upon the surrendered souls?’

Význam

Purport

Tento citát z díla Bilvamaṅgala Ṭhākura se nachází v Laghu-bhāgavatāmṛtě (1.5.37).

This quotation from the writings of Bilvamaṅgala Ṭhākura is found in the Laghu-bhāgavatāmṛta (1.5.37).