Skip to main content

Text 63

Text 63

Verš

Texto

vadanti tat tattva-vidas
tattvaṁ yaj jñānam advayam
brahmeti paramātmeti
bhagavān iti śabdyate
vadanti tat tattva-vidas
tattvaṁ yaj jñānam advayam
brahmeti paramātmeti
bhagavān iti śabdyate

Synonyma

Palabra por palabra

vadanti — říkají; tat — že; tattva-vidaḥ — učené duše; tattvam — Absolutní Pravda; yat — jež; jñānam — poznání; advayam — nedvojné; brahma — Brahman; iti — takto; paramātmā — Paramātmā; iti — takto; bhagavān — Bhagavān; iti — takto; śabdyate — je známá.

vadanti—dicen; tat—que; tattva-vidaḥ—las almas eruditas; tattvam—la Verdad Absoluta; yat—la cual; jñānam—conocimiento; advayam—no dual; brahma—Brahman; iti—así pues; paramātmā—Paramātmā; iti—así pues; bhagavān—Bhagavān; iti—así pues; śabdyate—se conoce.

Překlad

Traducción

„Učení transcendentalisté, kteří znají Absolutní Pravdu, říkají, že se jedná o nedvojné poznání, jež se nazývá neosobní Brahman, lokalizovaná Paramātmā a Osobnost Božství.“

«Los trascendentalistas eruditos que conocen la Verdad Absoluta dicen que es un conocimiento no dual y que se llama Brahman impersonal, Paramātmā localizado y Personalidad de Dios.»

Význam

Significado

Este verso pertenece al Śrīmad Bhāgavatam (1.2.11).