Skip to main content

Text 83

Text 83

Verš

Texto

vāṇīnātha brahmacārī — baḍa mahāśaya
vallabha-caitanya-dāsa — kṛṣṇa-premamaya
vāṇīnātha brahmacārī — baḍa mahāśaya
vallabha-caitanya-dāsa — kṛṣṇa-premamaya

Synonyma

Palabra por palabra

vāṇīnātha brahmacārī — Vāṇīnātha Brahmacārī; baḍa mahāśaya — vznešená osoba; vallabha-caitanya-dāsa — Vallabha-caitanya dāsa; kṛṣṇa-prema-maya — vždy naplněný láskou ke Kṛṣṇovi.

vāṇīnātha brahmacārī—Vāṇīnātha Brahmacārī; baḍa mahāśaya—gran personalidad; vallabha-caitanya-dāsa—Vallabha-caitanya dāsa; kṛṣṇa-prema-maya—siempre lleno de amor por Kṛṣṇa.

Překlad

Traducción

Třináctou větví byl Vāṇīnātha Brahmacārī a čtrnáctou byl Vallabha-caitanya dāsa. Obě tyto vznešené osobnosti byly neustále naplněné láskou ke Kṛṣṇovi.

La rama decimotercera fue Vāṇinātha Brahmacārī, y la decimocuarta fue Vallabha-caitanya dāsa. Estas dos grandes personalidades estaban siempre llenas de amor por Kṛṣṇa.

Význam

Significado

Śrī Vāṇīnātha Brahmacārī je popsán ve sto čtrnáctém verši desáté kapitoly Ādi-līly. Nalinī-mohana Gosvāmī, žák Vallabhy-caitanyi, založil chrám Madana-gopāla v Navadvípu.

Se describe a Śrī Vāṇīnātha Brahmacārī en el verso 114 del Capítulo Décimo del Ādi-līlā. Un discípulo de Vallabha-caitanya llamado Nalinī-mohana Gosvāmī estableció un templo de Madana-gopāla en Navadvīpa.