Skip to main content

Text 124 - 126

Texts 124-126

Verš

Text

nīlācale prabhu-saṅge yata bhakta-gaa
sabāra adhyakṣa prabhura marma dui-jana
nīlācale prabhu-saṅge yata bhakta-gaa
sabāra adhyakṣa prabhura marma dui-jana
paramānanda-purī, āra svarūpa-dāmodara
gadādhara, jagadānanda, śaṅkara, vakreśvara
paramānanda-purī, āra svarūpa-dāmodara
gadādhara, jagadānanda, śaṅkara, vakreśvara
dāmodara paṇḍita, ṭhākura haridāsa
raghunātha vaidya, āra raghunātha-dāsa
dāmodara paṇḍita, ṭhākura haridāsa
raghunātha vaidya, āra raghunātha-dāsa

Synonyma

Synonyms

nīlācale — v Džagannáth Purí; prabhu-saṅge — ve společnosti Pána Caitanyi; yata — všichni; bhakta-gaṇa — oddaní; sabāra — ze všech; adhyakṣa — hlavní; prabhura — Pána; marma — srdce i duše; dui-jana — dvě osoby; paramānanda-purī — Paramānanda Purī; āra — a; svarūpa-dāmodara — Svarūpa Dāmodara; gadādhara — Gadādhara; jagadānanda — Jagadānanda; śaṅkara — Śaṅkara; vakreśvara — Vakreśvara; dāmodara paṇḍita — Dāmodara Paṇḍita; ṭhākura haridāsa — Ṭhākura Haridāsa; raghunātha vaidya — Raghunātha Vaidya; āra — a; raghunātha-dāsa — Raghunātha dāsa.

nīlācale — in Jagannātha Purī; prabhu-saṅge — in the company of Lord Caitanya; yata — all; bhakta-gaṇa — devotees; sabāra — of all of them; adhyakṣa — the chief; prabhura — of the Lord; marma — heart and soul; dui jana — two persons; paramānanda-purī — Paramānanda Purī; āra — and; svarūpa-dāmodara — Svarūpa Dāmodara; gadādhara — Gadādhara; jagadānanda — Jagadānanda; śaṅkara — Śaṅkara; vakreśvara — Vakreśvara; dāmodara paṇḍita — Dāmodara Paṇḍita; ṭhākura haridāsa — Ṭhākura Haridāsa; raghunātha vaidya — Raghunātha Vaidya; āra — and; raghunātha-dāsa — Raghunātha dāsa.

Překlad

Translation

Mezi všemi oddanými, kteří Pána v Džagannáth Purí doprovázeli, byli dva – Paramānanda Purī a Svarūpa Dāmodara – pro Pána vším. Mezi další oddané patřili Gadādhara, Jagadānanda, Śaṅkara, Vakreśvara, Dāmodara Paṇḍita, Ṭhākura Haridāsa, Raghunātha Vaidya a Raghunātha dāsa.

Among the devotees who accompanied the Lord in Jagannātha Purī, two of them — Paramānanda Purī and Svarūpa Dāmodara — were the heart and soul of the Lord. Among the other devotees were Gadādhara, Jagadānanda, Śaṅkara, Vakreśvara, Dāmodara Paṇḍita, Ṭhākura Haridāsa, Raghunātha Vaidya and Raghunātha dāsa.

Význam

Purport

Podle páté kapitoly Antya-khaṇḍy Caitanya-bhāgavaty Raghunātha Vaidya přišel Pána Śrī Caitanyu Mahāprabhua navštívit, když Pán přebýval v Pániháti. Byl to velký oddaný a měl všechny dobré vlastnosti. Podle Caitanya-bhāgavaty byl původně Revatī, Balarāmova žena. Každý, na koho pohlédl, okamžitě získal vědomí Kṛṣṇy. Žil na břehu oceánu v Džagannáth Purí a napsal knihu Sthāna-nirūpaṇa.

The Caitanya-bhāgavata, Antya-khaṇḍa, chapter five, states that Raghunātha Vaidya came to see Śrī Caitanya Mahāprabhu when the Lord was staying at Pānihāṭi. He was a great devotee and had all good qualities. According to the Caitanya-bhāgavata, he was formerly Revatī, the wife of Balarāma. Anyone he glanced upon would immediately attain Kṛṣṇa consciousness. He lived on the seashore at Jagannātha Purī and compiled a book of the name Sthāna-nirūpaṇa.