Skip to main content

Text 77

Text 77

Verš

Texto

svarūpam anyākāraṁ yat
tasya bhāti vilāsataḥ
prāyeṇātma-samaṁ śaktyā
sa vilāso nigadyate
svarūpam anyākāraṁ yat
tasya bhāti vilāsataḥ
prāyeṇātma-samaṁ śaktyā
sa vilāso nigadyate

Synonyma

Palabra por palabra

sva-rūpam — Pánova vlastní podoba; anya — jiné; ākāram — tělesné rysy; yat — jež; tasya — Jeho; bhāti — vypadají; vilāsataḥ — z příslušných zábav; prāyeṇa — téměř; ātma-samam — sobě podobné; śaktyā — působením Jeho energie; saḥ — to; vilāsaḥ — podoba vilāsa (pro zábavy); nigadyate — se nazývá.

sva-rūpam—la forma propia del Señor; anya—otros; ākāram—rasgos del cuerpo; yat—que; tasya—Suya; bhāti—se muestra; vilāsataḥ—en pasatiempos específicos; prāyeṇa—casi; ātma-samam—similar a sí misma; śaktyā—por Su potencia; saḥ—ésa; vilāsaḥ—la forma vilāsa (pasatiempo); nigadyate—se llama.

Překlad

Traducción

„Projeví-li Pán svojí nepochopitelnou energií nesčetné podoby s různými rysy, říká se jim vilāsa-vigrahy.“

«Cuando el Señor, mediante Su potencia inconcebible, manifiesta numerosas formas con rasgos diferentes, esas formas reciben el nombre de vilāsa-vigrahas.»

Význam

Significado

To je další citát z Laghu-bhāgavatāmṛty (1.15).

Esta cita es también del Laghu-bhāgavatāmṛta (1.15).