Skip to main content

Text 6

Text 6

Verš

Text

śrī-rādhāyāḥ praṇaya-mahimā kīdṛśo vānayaivā-
svādyo yenādbhuta-madhurimā kīdṛśo vā madīyaḥ
saukhyaṁ cāsyā mad-anubhavataḥ kīdṛśaṁ veti lobhāt
tad-bhāvāḍhyaḥ samajani śacī-garbha-sindhau harīnduḥ
śrī-rādhāyāḥ praṇaya-mahimā kīdṛśo vānayaivā-
svādyo yenādbhuta-madhurimā kīdṛśo vā madīyaḥ
saukhyaṁ cāsyā mad-anubhavataḥ kīdṛśaṁ veti lobhāt
tad-bhāvāḍhyaḥ samajani śacī-garbha-sindhau harīnduḥ

Synonyma

Synonyms

śrī-rādhāyāḥ — Śrīmatī Radhārāṇī; praṇaya-mahimā — velikost lásky; kīdṛśaḥ — jakého druhu; — nebo; anayā — touto (Rādhou); eva — sama; āsvādyaḥ — vychutnávaná; yena — touto láskou; adbhuta-madhurimā — úžasně sladkou; kīdṛśaḥ — jakou; — nebo; madīyaḥ — Mne; saukhyam — štěstí; ca — a; asyāḥ — Její; mat-anubhavataḥ — z poznání Mojí sladkosti; kīdṛśam — jakého druhu; — nebo; iti — takto; lobhāt — z touhy; tat — Její; bhāva-āḍhyaḥ — bohatě obdařený emocemi; samajani — narodil se; śacī-garbha — z lůna Śrīmatī Śacī-devī; sindhau — v oceánu; hari — Pán Kṛṣṇa; induḥ — jako měsíc.

śrī-rādhāyāḥ — of Śrīmatī Rādhārāṇī; praṇaya-mahimā — the greatness of the love; kīdṛśaḥ — of what kind; — or; anayā — by this one (Rādhā); eva — alone; āsvādyaḥ — to be relished; yena — by that love; adbhuta-madhurimā — the wonderful sweetness; kīdṛśaḥ — of what kind; — or; madīyaḥ — of Me; saukhyam — the happiness; ca — and; asyāḥ — Her; mat-anubhavataḥ — from realization of My sweetness; kīdṛśam — of what kind; — or; iti — thus; lobhāt — from the desire; tat — Her; bhāva-āḍhyaḥ — richly endowed with emotions; samajani — took birth; śacī-garbha — of the womb of Śrīmatī Śacī-devī; sindhau — in the ocean; hari — Lord Kṛṣṇa; induḥ — like the moon.

Překlad

Translation

Nejvyšší Pán Hari, oplývající bohatými emocemi Śrīmatī Rādhārāṇī, se zjevil z lůna Śrīmatī Śacīdevī, stejně jako se měsíc zjevuje z oceánu, protože chtěl pochopit slávu lásky Śrī Rādhy, svoje úžasné vlastnosti, které jedině Ona vychutnává ve své lásce k Němu, a také štěstí, které cítí, když prožívá sladkost Jeho lásky.

Desiring to understand the glory of Rādhārāṇī’s love, the wonderful qualities in Him that She alone relishes through Her love, and the happiness She feels when She realizes the sweetness of His love, the Supreme Lord Hari, richly endowed with Her emotions, appeared from the womb of Śrīmatī Śacī-devī, as the moon appeared from the ocean.