Skip to main content

TEXT 70

VERSO 70

Verš

Texto

adhyeṣyate ca ya imaṁ
dharmyaṁ saṁvādam āvayoḥ
jñāna-yajñena tenāham
iṣṭaḥ syām iti me matiḥ
adhyeṣyate ca ya imaṁ
dharmyaṁ saṁvādam āvayoḥ
jñāna-yajñena tenāham
iṣṭaḥ syām iti me matiḥ

Synonyma

Sinônimos

adhyeṣyate — bude studovat; ca — rovněž; yaḥ — ten, kdo; imam — tento; dharmyam — posvátný; saṁvādam — rozhovor; āvayoḥ — nás; jñāna — poznání; yajñena — obětí; tena — jím; aham — Já; iṣṭaḥ — uctíván; syām — budu; iti — tak; me — Moje; matiḥ — mínění.

adhyeṣyate — estudará; ca — também; yaḥ — aquele que; imam — esta; dharmyam — sagrada; saṁvādam — conversação; āvayoḥ — nossa; jñāna — de conhecimento; yajñena — pelo sacrifício; tena — por ele; aham — Eu; iṣṭaḥ — adorado; syām — serei; iti — assim; me — Minha; matiḥ — opinião.

Překlad

Tradução

A prohlašuji, že ten, kdo studuje tento posvátný rozhovor, Mě uctívá svou inteligencí.

E declaro que aquele que estuda esta nossa conversa sagrada adora-Me com sua inteligência.