Skip to main content

TEXT 70

TEXT 70

Verš

Text

adhyeṣyate ca ya imaṁ
dharmyaṁ saṁvādam āvayoḥ
jñāna-yajñena tenāham
iṣṭaḥ syām iti me matiḥ
adhyeṣyate ca ya imaṁ
dharmyaṁ saṁvādam āvayoḥ
jñāna-yajñena tenāham
iṣṭaḥ syām iti me matiḥ

Synonyma

Synonyms

adhyeṣyate — bude studovat; ca — rovněž; yaḥ — ten, kdo; imam — tento; dharmyam — posvátný; saṁvādam — rozhovor; āvayoḥ — nás; jñāna — poznání; yajñena — obětí; tena — jím; aham — Já; iṣṭaḥ — uctíván; syām — budu; iti — tak; me — Moje; matiḥ — mínění.

adhyeṣyate — will study; ca — also; yaḥ — he who; imam — this; dharmyam — sacred; saṁvādam — conversation; āvayoḥ — of ours; jñāna — of knowledge; yajñena — by the sacrifice; tena — by him; aham — I; iṣṭaḥ — worshiped; syām — shall be; iti — thus; me — My; matiḥ — opinion.

Překlad

Translation

A prohlašuji, že ten, kdo studuje tento posvátný rozhovor, Mě uctívá svou inteligencí.

And I declare that he who studies this sacred conversation of ours worships Me by his intelligence.