Skip to main content

TEXT 6

VERSO 6

Verš

Texto

yudhāmanyuś ca vikrānta
uttamaujāś ca vīryavān
saubhadro draupadeyāś ca
sarva eva mahā-rathāḥ
yudhāmanyuś ca vikrānta
uttamaujāś ca vīryavān
saubhadro draupadeyāś ca
sarva eva mahā-rathāḥ

Synonyma

Sinônimos

yudhāmanyuḥ — Yudhāmanyu; ca — rovněž; vikrāntaḥ — mocný; uttamaujāḥ — Uttamaujā; ca — a; vīrya-vān — velmi mocný; saubhadraḥ — syn Subhadry; draupadeyāḥ — synové Draupadī; ca — a; sarve — všichni; eva — jistě; mahā-rathāḥ — velcí bojovníci na válečných vozech.

yudhāmanyuḥ — Yudhāmanyu; ca — e; vikrāntaḥ — poderoso; uttamaujāḥ — Uttamaujā; ca — e; vīrya-vān — muito poderoso; saubhadraḥ — o filho de Subhadrā; draupadeyāḥ — os filhos de Draupadī; ca — e; sarve — todos; eva — decerto; mahā-rathāḥ — grandes combatentes
de quadriga.

Překlad

Tradução

Je tu mocný Yudhāmanyu, velice silný Uttamaujā, syn Subhadry a synové Draupadī. Ti všichni jsou velkými bojovníky na válečných vozech.

Há o possante Yudhāmanyu, o poderosíssimo Uttamaujā, o filho de Subhadrā e os filhos de Draupadī. Todos esses guerreiros lutam habilmente em suas quadrigas.