Skip to main content

TEXT 27

TEXT 27

Verš

Text

tān samīkṣya sa kaunteyaḥ
sarvān bandhūn avasthitān
kṛpayā parayāviṣṭo
viṣīdann idam abravīt
tān samīkṣya sa kaunteyaḥ
sarvān bandhūn avasthitān
kṛpayā parayāviṣṭo
viṣīdann idam abravīt

Synonyma

Synonyms

tān — tyto; samīkṣya — když uviděl; saḥ — on; kaunteyaḥ — syn Kuntī; sarvān — všeho druhu; bandhūn — příbuzné; avasthitān — nacházející se; kṛpayā — soucitem; parayā — intenzívním; āviṣṭaḥ — přemožen; viṣīdan — naříkající; idam — takto; abravīt — promluvil.

tān — all of them; samīkṣya — after seeing; saḥ — he; kaunteyaḥ — the son of Kuntī; sarvān — all kinds of; bandhūn — relatives; avasthitān — situated; kṛpayā — by compassion; parayā — of a high grade; āviṣṭaḥ — overwhelmed; viṣīdan — while lamenting; idam — thus; abravīt — spoke.

Překlad

Translation

Když Arjuna, syn Kuntī, uviděl všechny tyto přátele a příbuzné, přemohl ho soucit a promluvil následovně.

When the son of Kuntī, Arjuna, saw all these different grades of friends and relatives, he became overwhelmed with compassion and spoke thus.