Skip to main content

Word for Word Index

deva-ṛṣe
¡oh, joya de los santos entre los semidioses! — Śrīmad-bhāgavatam 7.4.44
¡oh, gran sabio entre los semidioses! — Śrīmad-bhāgavatam 7.14.1
¡oh, sabio entre los semidioses! kṛpayā–por la misericordia — CC Madhya-līlā 24.278
rāja-ṛṣe
¡oh, sabio entre los reyes! — Śrīmad-bhāgavatam 1.17.20
¡oh, rey santo! — Śrīmad-bhāgavatam 4.28.48
¡oh, tú, el mejor entre los reyes! — Śrīmad-bhāgavatam 4.29.38
rājā-ṛṣe
¡oh, gran rey! — CC Madhya-līlā 24.47, CC Madhya-līlā 25.157
sura-ṛṣe
¡oh, sabio entre los semidioses! — Śrīmad-bhāgavatam 4.31.5
vipra-ṛṣe
¡oh, sabio entre los brāhmaṇas! — Śrīmad-bhāgavatam 1.9.3
¡oh, tú, el mejor de los brāhmaṇas! — Śrīmad-bhāgavatam 4.24.17
¡oh, gran sabio entre los brāhmaṇas! — Śrīmad-bhāgavatam 5.1.3
¡oh, el mejor de los brāhmaṇas! — Śrīmad-bhāgavatam 8.20.9
ṛṣe
¡oh, Nārada! — Śrīmad-bhāgavatam 2.6.46
¡oh, gran sabio! — Śrīmad-bhāgavatam 3.14.4, Śrīmad-bhāgavatam 6.3.2