Skip to main content

Word for Word Index

suhṛt-śucaḥ
el dolor de mis parientes. — Śrīmad-bhāgavatam 3.18.4
śucaḥ
te preocupes — Bg. 16.5
te preocupes. — Bg. 18.66, CC Madhya-līlā 8.63, CC Madhya-līlā 9.265
congoja — Śrīmad-bhāgavatam 1.6.20
lágrimas de aflicción — Śrīmad-bhāgavatam 1.7.16
te lamentes — Śrīmad-bhāgavatam 1.13.41
todos los lamentos. — Śrīmad-bhāgavatam 1.13.60
de la aflicción — Śrīmad-bhāgavatam 1.15.3
lágrimas en los ojos. — Śrīmad-bhāgavatam 1.17.8
lamento — Śrīmad-bhāgavatam 1.17.9
lágrimas de congoja — Śrīmad-bhāgavatam 3.2.5
lágrimas — Śrīmad-bhāgavatam 3.4.14
te aflijas — Śrīmad-bhāgavatam 4.8.68
lamentación — Śrīmad-bhāgavatam 5.10.10, Śrīmad-bhāgavatam 6.14.57
la lamentación debida a estar separadas de sus hijos. — Śrīmad-bhāgavatam 9.10.47
dolor — Śrīmad-bhāgavatam 9.11.16
te preocupes. — CC Madhya-līlā 22.94