Skip to main content

Word for Word Index

ātta-śara-asanāḥ
perfectamente armados de arcos y flechas — Śrīmad-bhāgavatam 10.11.31-32
ātta-cakraḥ
empuñando el disco — Śrīmad-bhāgavatam 10.1.5-7
ātta-cāpaḥ
empuñando el arco — Śrīmad-bhāgavatam 4.16.20
ātta-cāpāḥ
bien equipados con arcos y flechas — Śrīmad-bhāgavatam 2.7.34-35
ātta-līlā-tanoḥ
cuyo cuerpo espiritual está siempre ocupado en diversos pasatiempos — Śrīmad-bhāgavatam 9.11.20
ātta-nānā-tanoḥ
que adopta diversas formas — Śrīmad-bhāgavatam 3.31.12
punar-ātta
redundancia (también llamada punar-ukti)CC Ādi-līlā 16.55
repetición de la misma palabra — CC Ādi-līlā 16.66
ātta-rathāṅgam
armado con el disco Sudarśana — Śrīmad-bhāgavatam 3.19.7
ātta-sārāḥ
cuyo valor les había sido quitado. — Śrīmad-bhāgavatam 6.10.29
ātta-totre
con un látigo en la mano derecha — Śrīmad-bhāgavatam 1.9.39
ātta-vajraḥ
recogiendo tu rayo — Śrīmad-bhāgavatam 6.12.6
ātta-veṇuḥ
que sostiene Su flauta — Śrīmad-bhāgavatam 6.8.20
ātta-yaṣṭim
con un palo en la mano — Śrīmad-bhāgavatam 10.9.9
ātta
dominando — Śrīmad-bhāgavatam 1.17.36
aceptó — Śrīmad-bhāgavatam 1.19.35
arrebatados — Śrīmad-bhāgavatam 3.15.23
tomar — Śrīmad-bhāgavatam 4.7.18
recibió — Śrīmad-bhāgavatam 4.8.20
habiendo tomado — Śrīmad-bhāgavatam 4.26.4
ātta-śarāsanaḥ
tomando sus flechas — Śrīmad-bhāgavatam 3.14.10