Skip to main content

Word for Word Index

cara-acara-ākhyam
y todo, lo móvil y lo inmóvil — Śrīmad-bhāgavatam 8.12.11
aham-ākhyam
el ego falso, la falsa identificación con el mundo material. — Śrīmad-bhāgavatam 5.5.10-13
aniruddha-ākhyam
con el nombre de Aniruddha — Śrīmad-bhāgavatam 3.26.28
antardhāna-ākhyam
denominada Antardhāna — Śrīmad-bhāgavatam 3.20.44
apavarga-ākhyam
con el nombre de liberación — Śrīmad-bhāgavatam 1.18.16
denominadaapavarga (liberación) — Śrīmad-bhāgavatam 5.3.9
badarī-ākhyam
llamada Badarikāśrama — Śrīmad-bhāgavatam 9.3.36
bhakta-ākhyam
conocido como devoto — CC Ādi-līlā 1.14, CC Ādi-līlā 7.6
brahma-ākhyam
que se conoce como Brahmaloka — CC Ādi-līlā 2.17
caitanya-ākhyam
conocido como el Señor Caitanya — CC Ādi-līlā 1.5
conocido como Śrī Caitanya — CC Ādi-līlā 4.55
dharma-ākhyam
en nombre de la religión — Śrīmad-bhāgavatam 5.7.6
gokula-ākhyam
llamada Gokula — CC Madhya-līlā 20.258
hāṭaka-ākhyam
llamado hāṭakaŚrīmad-bhāgavatam 5.24.17
kaivalya-ākhyam
que recibe el nombre de kaivalyaŚrīmad-bhāgavatam 3.27.28-29
kapila-ākhyam
llamado Kapila Muni — Śrīmad-bhāgavatam 9.8.20
kaustubha-ākhyam
conocida con el nombre de Kaustubha — Śrīmad-bhāgavatam 8.8.6
śrī-kṛṣṇa-ākhyam
conocido como el Señor Śrī Kṛṣṇa — CC Ādi-līlā 2.95
conocido con el nombre de Śrī Kṛṣṇa — CC Madhya-līlā 20.151
loka-pāla-ākhyam
conocido como gobernador de todos los lokas, o planetas — Śrīmad-bhāgavatam 9.20.33
nara-nārāyaṇa-ākhyam
llamado Nara-Nārāyaṇa — Śrīmad-bhāgavatam 5.4.5
nārāyaṇa-ākhyam
llamada Nārāyaṇa-kavacaŚrīmad-bhāgavatam 6.8.3
para-ākhyam
quien es trascendental — Śrīmad-bhāgavatam 1.18.42
dos parārdhasŚrīmad-bhāgavatam 3.32.9
pravṛtta-ākhyam
denominado apego material — Śrīmad-bhāgavatam 7.15.48-49
saṅkarṣaṇa-ākhyam
con el nombre de Saṅkarṣaṇa — Śrīmad-bhāgavatam 3.26.25
conocido como Saṅkarṣaṇa — CC Ādi-līlā 1.8, CC Ādi-līlā 5.13
tālajaṅgha-ākhyam
conocidos con el nombre de Tālajaṅghas — Śrīmad-bhāgavatam 9.23.28
vaikuṇṭha-ākhyam
al lugar llamado Vaikuṇṭha — Śrīmad-bhāgavatam 9.4.60
viśeṣa-ākhyam
denominado viśeṣaŚrīmad-bhāgavatam 3.26.52
vāsudeva-ākhyam
con el nombre vāsudevaŚrīmad-bhāgavatam 3.26.21
ākhyam
de nombre — Śrīmad-bhāgavatam 3.10.10, Śrīmad-bhāgavatam 4.7.27
con el nombre — Śrīmad-bhāgavatam 4.8.41
śiva-ākhyam
llamado Śiva — Śrīmad-bhāgavatam 4.4.16
célebre con el nombre de Śiva — Śrīmad-bhāgavatam 8.7.29
śeṣa-ākhyam
conocido con el nombre de Śeṣa, la expansión plenaria de Kṛṣṇa — Śrīmad-bhāgavatam 10.2.8