Skip to main content

Word for Word Index

yasyām eva
en el cual (el estado de conciencia de Kṛṣṇa, el néctar del servicio devocional) — Śrīmad-bhāgavatam 5.6.17
yasyām
en el cual — Bg. 2.69, CC Madhya-līlā 18.12, CC Madhya-līlā 18.12
esta Escritura védica — Śrīmad-bhāgavatam 1.7.7
mediante ese recuerdo sistemático — Śrīmad-bhāgavatam 2.1.21
en quien — Śrīmad-bhāgavatam 3.13.42, Śrīmad-bhāgavatam 3.14.19, Śrīmad-bhāgavatam 6.18.3-4
en el cual — Śrīmad-bhāgavatam 3.14.23, Śrīmad-bhāgavatam 5.17.9, Śrīmad-bhāgavatam 5.20.8, Śrīmad-bhāgavatam 5.26.5, CC Ādi-līlā 13.19
por medio del cual — Śrīmad-bhāgavatam 4.28.32
en la cual — Śrīmad-bhāgavatam 4.30.48
a quien — Śrīmad-bhāgavatam 5.1.34
sobre las cuales — Śrīmad-bhāgavatam 5.2.10
sobre el cual — Śrīmad-bhāgavatam 5.12.5-6
en el cual (en el bosque de la existencia material) — Śrīmad-bhāgavatam 5.13.2
en lo que — Śrīmad-bhāgavatam 5.14.2
sobre la cual — Śrīmad-bhāgavatam 5.20.35
en el cual — Śrīmad-bhāgavatam 8.18.6
en quien (en Ilavilā) — Śrīmad-bhāgavatam 9.2.32
por la cual — Śrīmad-bhāgavatam 9.21.34
en el vientre de Satyavatī antes de casarse con Śāntanu — Śrīmad-bhāgavatam 9.22.21-24
de la cual — Śrīmad-bhāgavatam 9.24.37