Skip to main content

Word for Word Index

asmat-vidhaḥ
como nosotros — Śrīmad-bhāgavatam 5.24.26
aṣṭa-vidhaḥ
ocho clases — Śrīmad-bhāgavatam 3.10.28-29
bahu-vidhaḥ
múltiples — Śrīmad-bhāgavatam 3.29.7
bhavat-vidhaḥ
como tu noble persona — Śrīmad-bhāgavatam 3.14.12
como tú — Śrīmad-bhāgavatam 8.15.29
catuḥ-vidhaḥ
cuatro clases de. — Śrīmad-bhāgavatam 1.17.38
de cuatro clases de entidades vivientes — Śrīmad-bhāgavatam 8.5.32
daśa-vidhaḥ
diez clases — Śrīmad-bhāgavatam 3.6.9
diez clases de — Śrīmad-bhāgavatam 3.7.23
dvi-vidhaḥ
dos tipos — Śrīmad-bhāgavatam 4.29.23-25
eka-vidhaḥ
una especie — Śrīmad-bhāgavatam 3.10.26
ekādaśa-vidhaḥ
los once sentidos — Śrīmad-bhāgavatam 3.32.29
evam-vidhaḥ
como eso — Bg. 11.54
así — Śrīmad-bhāgavatam 5.1.35
evam vidhaḥ
de este modo — Śrīmad-bhāgavatam 7.12.16
mat-vidhaḥ
una persona como yo — Śrīmad-bhāgavatam 6.7.35
nava-vidhaḥ
de nueve diferentes clases — Śrīmad-bhāgavatam 3.10.14
pañca-vidhaḥ
los cinco elementos materiales — Śrīmad-bhāgavatam 3.32.29
compuesto de cinco sentidos para adquirir conocimiento (los ojos, los oídos, la nariz, la lengua y el tacto) — Śrīmad-bhāgavatam 10.2.27
tathā-vidhaḥ
de la misma clase (el necio kṛpana que no conoce su verdadero interés personal). — Śrīmad-bhāgavatam 6.9.49
que ha sido aconsejado en ese sentido (por Vasudeva) — Śrīmad-bhāgavatam 10.1.44
tri-vidhaḥ
de tres clases — Bg. 17.7, Bg. 18.4, Bg. 18.18
tres clases — Bg. 17.23
tres clases — Śrīmad-bhāgavatam 3.10.14
de las tres clases — Śrīmad-bhāgavatam 3.26.23-24
ṣaṭ-vidhaḥ
seis clases de — Śrīmad-bhāgavatam 3.10.19
vidhaḥ
variedades — Śrīmad-bhāgavatam 3.10.21
como. — Śrīmad-bhāgavatam 4.6.47