Skip to main content

Word for Word Index

vāyu-agnibhyām
con aire y fuego — Śrīmad-bhāgavatam 3.28.10
vāyu-arka-saṁyoga-vipākena
por una reacción química con el aire y los rayos del Sol — Śrīmad-bhāgavatam 5.16.20-21
vāyu-bhojanāḥ
con solo respirar, o comer aire — Śrīmad-bhāgavatam 6.5.27-28
comiendo solamente aire. — Śrīmad-bhāgavatam 7.4.22-23
vāyu-gati
la velocidad del viento — CC Antya-līlā 14.91
indra-vāyu-ādīn
a todos los semidioses, guiados por Indra y Vāyu — Śrīmad-bhāgavatam 8.5.19-20
pitta-vāyu-vyādhi
de la presión sanguínea debida a la bilis y el aire — CC Antya-līlā 12.106
sa-vāyu
con el viento — Śrīmad-bhāgavatam 10.8.37-39
vāyu-vaśāḥ
controlados por el aire — Śrīmad-bhāgavatam 5.23.3
vāyu-vege
a la velocidad del viento — CC Antya-līlā 14.87
vāyu-vegena
conducir a la velocidad del viento — Śrīmad-bhāgavatam 9.9.11
vāyu-vyādhi
enfermedad causada por trastornos del aire en el cuerpo — CC Ādi-līlā 17.7
vāyu
aire — Śrīmad-bhāgavatam 2.2.28
el aire — Śrīmad-bhāgavatam 3.8.31, Śrīmad-bhāgavatam 4.23.5
aire — Śrīmad-bhāgavatam 4.8.75
compuestos de aire — Śrīmad-bhāgavatam 6.9.21
viento — Śrīmad-bhāgavatam 7.5.43-44, Śrīmad-bhāgavatam 7.12.20
el semidiós regente del aire — Śrīmad-bhāgavatam 8.10.26
el semidiós llamado Vāyu — Śrīmad-bhāgavatam 8.11.42
el aire — CC Antya-līlā 15.47
el viento — CC Antya-līlā 18.20
śiva-vāyu
vientos favorables — Śrīmad-bhāgavatam 3.15.38
vāyu-ātmakam
representada por el semidiós Vāyu — Śrīmad-bhāgavatam 5.20.27
śītala-vāyu
brisa fresca — CC Madhya-līlā 13.203