Skip to main content

Word for Word Index

agha-marṣa-uda
aquello que proporciona libertad de todas las reacciones al pecado — Śrīmad-bhāgavatam 3.5.41
tat-anusmṛti-uda-śravaḥ
al recordar a sus hijos, de sus ojos fluían lágrimas. — Śrīmad-bhāgavatam 10.13.34
uda-dhiḥ
el mar — Śrīmad-bhāgavatam 3.29.42
garbha-uda-śāyī
Garbhodakaśāyī Viṣṇu, que yace en el océano Garbhodaka del universo — CC Ādi-līlā 1.7, CC Ādi-līlā 5.7
śrīla-garbha-uda-śāyī
Garbhodakaśāyī Viṣṇu — CC Ādi-līlā 1.10, CC Ādi-līlā 5.93
garbha-uda
en el océano conocido como Garbhodaka, dentro del universo — CC Ādi-līlā 5.76
kṣī-ra-uda-śāyī
el que yace en el océano de leche — CC Ādi-līlā 5.76
kṣīra-uda
del océano de leche — Śrīmad-bhāgavatam 8.7.37
viṣa-uda-pāna-vat
como pozos de agua envenenada — Śrīmad-bhāgavatam 5.14.12
uda-pāne
en un pozo de agua — Bg. 2.46
uda-pātram
ofrenda de agua en el cuenco de las manos. — Śrīmad-bhāgavatam 4.22.47
svardhunī-uda
por el agua del Ganges — Śrīmad-bhāgavatam 3.8.5
uda
agua — Śrīmad-bhāgavatam 3.8.10, Śrīmad-bhāgavatam 5.1.33, Śrīmad-bhāgavatam 5.1.33, Śrīmad-bhāgavatam 5.1.33, Śrīmad-bhāgavatam 5.1.33, Śrīmad-bhāgavatam 5.1.33, Śrīmad-bhāgavatam 5.1.33
de agua — Śrīmad-bhāgavatam 5.10.21