Skip to main content

Word for Word Index

su-accham
claro — Śrīmad-bhāgavatam 4.24.20
su-adhvare
en el sacrificio — Śrīmad-bhāgavatam 4.7.41
aguru-su-gandham
que tiene la fragancia del aguruCC Ādi-līlā 6.68
su-svara-akṣara
con su dulce voz — Śrīmad-bhāgavatam 5.2.6
su-alakam
con su rostro adornado con tilakaŚrīmad-bhāgavatam 3.15.22
su-alakṣita
de hecho, no visto — Śrīmad-bhāgavatam 2.5.20
su-alaṅkṛta
bien vestidas y adornadas — Śrīmad-bhāgavatam 9.6.45-46
su-alaṅkṛtaiḥ
con hermosas alhajas — Śrīmad-bhāgavatam 9.10.49
su-alaṅkṛtam
muy bien adornado — Śrīmad-bhāgavatam 1.16.11
bien adornado — Śrīmad-bhāgavatam 3.8.28
su-alaṅkṛtaḥ
bien adornado, como ellos.Śrīmad-bhāgavatam 10.11.19
su-alaṅkṛtān
adornados con hermosas alhajas — Śrīmad-bhāgavatam 10.11.19
su-alpam
poco — Bg. 2.40
su-alpaḥ
una pequeña — CC Madhya-līlā 22.133, CC Madhya-līlā 24.195
su-amara-uttama
el mejor de los dioses (Kṛṣṇa) — Śrīmad-bhāgavatam 1.19.27
su-annam
buenos granos alimenticios — Śrīmad-bhāgavatam 1.12.14
los alimentos que deseaban — Śrīmad-bhāgavatam 4.18.27
su-anuṣṭhitaḥ
cumplido perfectamente — Śrīmad-bhāgavatam 9.5.10
debidamente realizada — CC Antya-līlā 5.10
su-anuṣṭhitāt
hechos perfectamente — Bg. 3.35
ejecutada perfectamente — Bg. 18.47
su-samṛddhaḥ api
incluso el que es muy rico — Śrīmad-bhāgavatam 7.15.3
su-cirāt api
incluso después de un período considerable de tiempo — CC Madhya-līlā 24.172
su-arciteṣu
ser adorados conforme a sus respectivas posiciones — Śrīmad-bhāgavatam 4.21.14
su-samṛddha-arciḥ
con la llama en plenitud — CC Madhya-līlā 24.61
su-arhattamāḥ
las personas que, con mucho, eran las más aptas — Śrīmad-bhāgavatam 3.15.31
su-arhaṇena
adorando — Śrīmad-bhāgavatam 3.16.23
ati-su-kumāra
muy delicados — Śrīmad-bhāgavatam 5.5.31
ati su-madhura
todavía mucho más dulce — CC Madhya-līlā 21.139
ati su-nipuṇa
muy experto — CC Antya-līlā 13.107
mut-aśru-su-jalaiḥ
con el agua de sus lágrimas de alegría — Śrīmad-bhāgavatam 10.13.62
su-ramya-aṅgaḥ
con el más hermoso cuerpo trascendental — CC Madhya-līlā 23.70
su-bahu-vit
sumamente experimentado — Śrīmad-bhāgavatam 3.1.5
su-mahā-balaḥ
el muy poderoso Jambhāsura. — Śrīmad-bhāgavatam 8.11.14
su-bhadra śravase
cuya gloria es muy auspiciosa — CC Madhya-līlā 22.20
su-bhadram
muy auspiciosa — Śrīmad-bhāgavatam 4.8.52
buena fortuna — Śrīmad-bhāgavatam 4.12.23
su-bhadrām
auspiciosa — Śrīmad-bhāgavatam 3.13.48
su-bhaga
¡oh, muy afortunado! — Śrīmad-bhāgavatam 5.2.11
exquisitas — CC Antya-līlā 15.63