Skip to main content

Word for Word Index

prāṇa-rakṣā-mahā-auṣadhi
la panacea para salvarme la vida — CC Antya-līlā 19.43
jīva-rakṣā-auṣadhiḥ
Kṛṣṇa, que es la medicina que puede salvar la vida — CC Antya-līlā 19.35
rakṣā-gṛhīta-vapuṣā
por Tu cuerpo, que has adoptado para brindar protección — Śrīmad-bhāgavatam 7.8.43
rakṣā kaila
protegió — CC Madhya-līlā 16.146
rakṣā kara
Tú, por favor protege — CC Madhya-līlā 5.47
salva — CC Madhya-līlā 20.32
rakṣā karena
protegerá — CC Antya-līlā 9.14
rakṣā karite
salvar — CC Antya-līlā 9.43
rakṣā-kāmaḥ
aquel que desea la protección — Śrīmad-bhāgavatam 2.3.8
prāṇa-rakṣā lāgi’
para mantener la vida — CC Antya-līlā 6.313
rakṣā lāgi’
por la protección — CC Madhya-līlā 17.225
rakṣā pāya
protegidos — CC Madhya-līlā 5.47
rakṣā-yogena
de alguna forma — Śrīmad-bhāgavatam 8.24.22
rakṣā
por cantar mantras protectores — Śrīmad-bhāgavatam 10.13.23
protección — CC Ādi-līlā 12.23
protección — CC Antya-līlā 3.220