Skip to main content

Word for Word Index

bhāgavata paḍilā
estudió el Śrīmad-Bhāgavatam. — CC Antya-līlā 13.117
bhūmete paḍilā
cayó al suelo — CC Madhya-līlā 16.154
bhūmite paḍilā
cayó al suelo — CC Madhya-līlā 18.162
caraṇe paḍilā
se postraron a los pies de loto — CC Madhya-līlā 25.230
se postró a los pies de loto — CC Antya-līlā 9.132
paḍilā caraṇe
se postraron a los pies de loto — CC Antya-līlā 3.204
se postró a los pies de loto de Śrī Caitanya Mahāprabhu — CC Antya-līlā 9.128
se postró a los pies de loto — CC Antya-līlā 13.101
paḍilā kata-dūre
se postró lejos — CC Antya-līlā 6.46
nidrāya paḍilā
estaban dormidos. — CC Antya-līlā 6.166
paḍilā
cayó — CC Ādi-līlā 15.16
cayó — CC Madhya-līlā 1.98, CC Madhya-līlā 3.120, CC Madhya-līlā 4.45, CC Madhya-līlā 6.4, CC Madhya-līlā 7.70, CC Madhya-līlā 7.139, CC Madhya-līlā 8.283, CC Madhya-līlā 12.144, CC Antya-līlā 14.96, CC Antya-līlā 17.12, CC Antya-līlā 18.65, CC Antya-līlā 19.87
postrarse — CC Madhya-līlā 1.154
se postró — CC Madhya-līlā 1.242, CC Madhya-līlā 9.162, CC Madhya-līlā 9.344, CC Madhya-līlā 9.349, CC Madhya-līlā 17.169, CC Madhya-līlā 19.246
Se postró — CC Madhya-līlā 3.140
caer — CC Madhya-līlā 5.149
recitó — CC Madhya-līlā 6.260
cayeron — CC Madhya-līlā 7.92
cayeron. — CC Madhya-līlā 8.23
has recitado — CC Madhya-līlā 9.145
cayó. — CC Madhya-līlā 15.123, CC Madhya-līlā 16.142
se postró. — CC Madhya-līlā 16.103
cayó. — CC Madhya-līlā 19.242
recitó — CC Madhya-līlā 21.32
cayeron — CC Madhya-līlā 25.184
se tendió — CC Antya-līlā 1.83
leyó. — CC Antya-līlā 5.111
se postró. — CC Antya-līlā 7.159
recitaron — CC Antya-līlā 18.24
ha caído. — CC Antya-līlā 18.35
has caído — CC Antya-līlā 18.112
Ella recitó. — CC Antya-līlā 20.45
tumi paḍilā
tú caíste — CC Madhya-līlā 15.126

Filter by hierarchy